पृष्ठम्:वायुपुराणम्.djvu/११३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशाधिकशततमोऽध्यायः यावत्तिला मनुष्यैश्च गृहीताः पितृकर्मसु । गच्छन्ति तावदसुराः सिंहञस्ता यथा मृगाः अष्टकासु च वृद्धौ च गयायां च भूतेऽहनि । मातुः श्राद्धं पृथक्कुर्यादन्यत्र + पतिना सह बुद्धिश्राद्धं तु मात्रावि गयायां पितृपूर्वकम् | पाद्यपूर्वं समारभ्य दक्षिणायकुशैः कमात् ॥ पित्रादीनां समास्तीर्थ शेषं गृह्योक्तमाचरेत् दद्युः श्राद्धं ह्यपिण्डानां तेषां दक्षिणभागतः । कुशानास्तीर्य विधिना सकृद्दत्वा तिलोदकम् गृहीत्वाञ्जलिना तेभ्यः पितृतीर्थेन यत्नतः । सक्तुना मुष्टिमात्रेण दद्यादक्षय्यपिण्डकम् ॥ x संबन्धिनस्तिलाद्भिश्व कुशेष्वावाहयेन्नरः १११३ ॥१६ ॥१७ ॥१८ तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ इति ॥ ६॥ इत उत्तरमेतदधं ख. पुस्तके | तद्यथा- तिलाज्यमधुदध्यादि पिण्डद्रव्येषु योजयेत् । फा०-१४० ॥२० पितृकर्मों में मनुष्य जितने तिलों को ग्रहण करते हैं, उतने असुरगण सिंह से भयभीत मृगों की भांति यहाँ से दूर चले जाते हैं | १६ | सभी अष्टकाओं में वृद्धि श्राद्ध में, गया तीर्थ में तथा मृत्यु के दिन माता का श्राद्ध अलग से करना चाहिए अन्यत्र पति (पिता) के साथ ही करना चाहिए । वृद्धि श्राद्ध में सर्व प्रथम माता का श्राद्ध करके गया में पिता के श्राद्ध को पहले करना चाहिये । दक्षिणाभिमुख होकर क्रमशः कुशों को बिछाकर पिता आादि के लिए पाद्यादि निवेदन करना चाहिये। शेष विधान अपने-अपने गृह्य सूत्रों के अनुसार करना चाहिये |१७-१८ | विधिवत् कुशों को बिछाकर एक बार तिल समेत जल दान करने के उपरान्त दक्षिण दिशा से प्रारम्भ कर सपिण्डों को श्राद्ध प्रदान करना चाहिये । अंजलि में पितृतीर्थों का जल लेकर यत्न पूर्वक उन्हें जल दान करना चाहिये । एक मुट्ठी सत्तू लेकर अक्षय पिण्ड दान करना चाहिये । अन्य सम्बन्धियों को भी आवाहन करके तिल मिश्रित जल का दान कुशों पर करना चाहिये ।१९-२० 1 "ब्रह्मा से X मार्षश्चायं प्रयोगः । + क पुस्तकटिप्पण्या मेतेऽधिकाः श्लोका एतदने दृश्यन्ते ते च यथा - पायसेनापि चरुणा सक्तुना पिष्टकेन च । गुडेन तण्डुलाद्यैर्वा पिण्डदानं विधीयते ॥ १॥ मुष्टिमात्र प्रमाणेन चाऽऽद्रमिलकमात्रतः | शमीपत्रप्रमाणेन पिण्डं दद्याद्गयाशिरे ॥२॥ उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम् । माता पिता च भार्या च भगिनी दुहितुः पतिः || ३ || पितृष्वसा मातृष्वसा सप्त गोत्राः प्रकीर्तिताः । विशतिर्विशतिः पित्रोरष्टेन्द्राः षोडश क्रमात् ॥४॥ एकादश द्वादशाथ कुलान्येकोत्तरं शतम् । पिता पितामहश्चैव तथैव प्रपितामहः ॥५१॥ माता पितामही चैव तथैव प्रपितामही | मातामहस्तत्पिता च प्रमातामहकादयः || 1