पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इच्यापः ९. ] माष्यसहिता । (१३७) ॐ क्यान इत्यस्य वामदेव ऋषिः । गायत्री छन्दः । इन्द्रो देवता । शान्तिपाठे विनियोगः ॥ ४ ॥ भाष्यम् - ( सदावृधः ) सदावर्धमानः ( चित्रः ) चायनीयः पूजनीयः ( सखा ) मित्रभुत इन्द्रः ( किया ) ( ऊती: ) ऊत्या अवनेन तर्पणन प्रीणनेन वा ( नः ) स्माकम् (आभुवत् ) व्याभिमुख्येन भवेत् ( शविष्ठया ) प्रज्ञावत्तमया मज्ञासहित - अनुष्ठीयमानेन ( कथावृत्ता) केन वर्ततेन कर्मणा च अभिमुखे भवेत् । शचीति कर्म- नाम | इन्द्रः कया ऊत्या अस्माकं सहाय आमिमुख्येन भवति तथा अतिशयवत्या यागक्रिययाऽस्माकं सखा भवतीति विशदार्थः [ यजु० ३६४ ] ॥ ४ ॥ भाषार्थ-सदा वृद्धि करनेवाले चित्र वा इन्द्र किस तर्पण वा प्रीतिसे किस वर्त- मान अतिशय क्रियाद्वारा हमारे सहायक अभिमुख होता है, अर्थात् हम क्या उत्तम कर्म करें, क्या क्रिया करें जिससे परमात्मा हमारे सहायकारी हो और अपनी पालनशक्तिद्वारा हमारे निरन्तर वृद्धिकारी सखा हों ॥ ४ ॥ मन्त्रः । कस्त्वा॑ स॒त्योमददा॑नाम्म हिष्ठोमत्सुदन्धं सः ॥ इ॒ढाचदारुजेवसु॑ ॥ ५ ॥ ॐ कस्त्वेत्यस्य वामदेव ऋषिः। गायत्री छं० । इन्द्रो देवता। वि०५०५ भाष्यम् - हे इन्द्र ( मदानाम् ) मदयन्ति तानि मदानि भदजनकानि हवींषि तेषां मध्ये ( मंहिष्ठः ) श्रेष्ठः अत्यन्तमदजनकः ( अन्धसः ) अन्नस्य सोमरूपस्य ( क ) कः अंशः ( त्वा ) त्वाम् ( मत्सत् ) माद्यति मत्तं करोति 'मदी - हर्षे' येनांशेन मत्तः सन् ( दृढाचित् ) ढान्यपि ( वसु ) वसूनि धनानि कनकादीनि त्वम् ( प्यारुजे 'हजो मंगे' आरुजसि चूर्णयसि दातुं मनक्षि भक्त्वा भक्त्वा ददासीत्यर्थ: । [ यजु० ३६|५ ] ॥ ५ ॥ मापार्थ-हे परमेश्वर सोमरूप अन्नका कौनसा प्रसन्नताओंका अत्यन्त करनेवाला मंदश आपको प्रसन्न करता है, अर्थात् सव अन्नोंमें कौनसा अन्न आपको आधिक तृप्त करता है जिस असे प्रसन्न होकर आप दृढतासे रहनेवाले सुवर्णादिधनको भक्तों के निमित्त चूर्ण कर अर्थात् विभाग कर देतेहो ॥ ५ ॥ अभीपुण॒त्खनामवि॒तार्जरितॄणाम 13 श॒तम्भ॑वास्य॒तिभिः॑ ॥ ६ ॥