पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२६) रुद्राष्टाध्यायी - [ अष्टमो- आदि यह सब इसके अन्तर्गत होते है, संख्याके जोडनेको योग जैसे ५+५=१० और अनेकबार एकसी सख्याके जोडनेको गुणन करते है जैसे ४४५८२० चारको पाँच स्थानमें जोडनेसे बीस होते हैं, चारको चौगुना किया तो चारके वर्ग सोलह हुए इसी प्रकार अन्तर से भाग वर्ग मूल घर्ने आदि निप्पन्न होते हैं, तो संख्या बुद्धिमानोंको यथायोग्य जाननी उचित है | मूलमात्र दिखलाया है, अङ्कगणित बीजगणित आदि सब सख्याएँ इसमे उत्पन्न होती हैं ॥ २४ ॥ चत॑त्रश्च मे॒ष्टीच॑मे॒ष्टी च॑मे॒द्राव॑शचमे॒ द्वादश चमे॒षोड॑शचमे॒षोड॑शचमेधश॒तिश्श्च॑मेवि क॑शतिश्च॑मे॒ चतु॑विंशतिश्च मेचतुर्बिटंश तिश्चमे॒ष्टावि॑शतिश्चमे॒ऽष्टावि॑र्वशतिश्च मे॒ द्वादशवमुदाशयमे॒पड्ञंशय षड् निर्देशचमेचत्वारिश मे चत्वार्ट शच॑मे॒ चतु॑श्वत्वारिशचने॒ चतु॑श्चत्वारिशचमुष्टा चत्वारिशचमेय॒ज्ञेन॑ कल्प्पन्ताम् ॥ २५ ॥ ॐ चतत्रश्चेत्यस्य देवा ऋषयः | उत्कृतिश्छन्दः | अनिर्देवता । वि० ५० ॥ २५ ॥ भाष्यम् - एककण्डिकया युग्मस्तोमान् जुहोति । अथ युग्मतो जुहोति चतस्रश्च म इति ९ ॥ ३ ॥ ३ ॥ ४ तत्रुलं स्वर्गमाप्तिः । एतद्वै छन्दार्थस्यद्वन् यातयामा वा व्ययु जस्तोमायुग्ममिर्वयर्टस्तोमैः स्वर्ग लोकमयामेति तयेतयजमानो युग्ममिस्तोमैः स्वर्गे लोकमोत” इति श्रुतेः । पूर्वपूर्वमुत्तरेण सम्वन्धेनातिवृक्षारोहणवत् तथा च श्रुतिः "पूर्व- पूर्वमुत्तरणोत्तरेण मंयुनक्तिः यथा वृक्षं रोत्तरातराशाखार्थ समालम्भ छं रोहेत्ताह- कात्” इति । अत्रोक्ता संख्या संख्येयनिष्ठा | एते यज्ञेन कल्पन्ताम् | [ यजु० १८ | २५ ] ॥ २५ ॥