पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२२ ) रुद्राधान्यायो- [ अष्टमो ॐ आग्रयण इत्यस्य देवा ऋषयः । निच्युदत्यष्टिश्छन्दः । अग्निर्देवता | वि० पू० ॥ २० ॥ भाष्यम्-~-( आग्रयणः ) ( वैश्वदेव:) प्रातः सवनगतः यो वैश्वदेवः ( ध्रुवः ) ध्रुवनामा ग्रहः (वैश्वानरः) (ऐन्द्रायः ) ( महावैश्वदेवः ) तृतीय सवनगतः ( मरुत्व- तीयाः) महामरुत्वतीयाः (निष्केवल्यः ) ( सावित्रः ) ( सारस्वतः ) अभिषेचनीये सरस्वतीनामपां ग्रहणमेव सारस्वत ग्रहः सारस्वतं ग्रहं गृह्णातीति तत्राम्नानात् ( पाल्कोवतः ) ( हारियोजनः ) एते मम ( यज्ञेन कल्पन्ताम् ) । [ यजु० १८/२० ] ॥ २० ॥ माषार्थ-इस यज्ञके फलसे देवतालीम मुझको भाययण ग्रह प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको वैश्वदेव प्रदान करें इस यज्ञके फलते देवतालोग मुझको ध्रुव- ग्रह प्रदान करें, इस यज्ञके फल देवतालोग मुझको वैश्वानर प्रदान करें, इस यज्ञके फल से देवतालोग मुझको ऐन्द्राग्न प्रदान धेरै, इस यजके फलसे देवतालोग मुझको वैश्वदेव प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको मरुस्वतीय प्रदान करें, इस यज्ञके फलसे देव- तालोग मुझको निप्पैशल्प प्रदान करे, इस यज्ञके फलसे देवतालोग मुझको सावित्र प्रदान करें, इस यज्ञके फळसे देवतालोग मुझको सारस्वत ग्रह प्रदान करें, इस यज्ञके फल दे तालोग मुझको पारन्कीवत ग्रह प्रदान करे, इस यज्ञके फक्से देवतालोग मुझको हारियोजन ग्रह प्रदान करें ॥ २० ॥ सुच॑श्चमेच्च मुसा वायुयानिचले द्रो- णकल॒शश्च॑मे॒ग्यावा॑णश्चमेधि॒षवणचमे पूत॒मृत॑मऽआघव॒नी य॑श्च मे॒वेदश्चमे बहि स्वागाकारमेय॒ज्ञेन॑क- S लप्पन्ताम् ॥ २१ ॥ ॐ ऋच इत्यस्य देवा ऋषयः । विराट् धतिश्च्छंदः | अग्निर्देवता । वि० पू० ॥ २१ ॥ माध्यम् - ( वचः) जुह्वादयः ( चमसा: ) चमसानि ग्रहपात्राणि ( वायव्यानि ) पात्रविशेषा: ( द्रोणकलश: ) ( ग्रावाणः ) ( व्याधिपवणे ) काष्ठफलके ( पुतभृत् ) ( आघवनीयः ) द्वौ सोमपात्रविशेष (वेदिः) (बहि: ) ( अवभृथः) (स्वगाकारस)