पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इप्यायः ८. ] माष्यसहिता | प्प्रतिप्प्र॒स्थान॑श्श्‍चमेशुक्रश्श्च॑मेम॒न्धीचमैयु ज्ञेन॑कल्प्पन्ताम् ॥ १९॥ ॐ अंशुरित्यस्य देवा ऋषयः । निच्युदत्यष्टिइछंदः । अग्नि- वता | वि० पू० ॥ १९ ॥ (१२१) भाग्यम् - अथ ग्रहान् जुहोति, व्यश्वादयः सोममहविशेषाः सोमप्रकरणे प्रसिद्धाः । ( अंशुः ) ( रश्मिः ) ( व्यदाभ्यः ) व्यदाभ्यस्यैव गृह्यमाणत्वदशायां पृथक्कृत्य ग्रहणे रामशब्देन निर्देशः | अमीना तहणे साधनत्वात् व्यहो रूपे सूर्यस्ष रश्मिषु इति ८८४८ मंत्रलिंगात् ( अधिपतिः ) अधिपतिशब्देन निग्राद्यो विवक्षितः तस्य ज्येष्ठत्वा दाधिपत्यन् । 'ज्येष्ठो वा एष ग्रहाणाम्' इति श्रुतेः । (उपांशु ) ( अन्तर्यमः ) (ऐन्द्रायः ) ( मैत्रावरुणः ) अश्विनः ( प्रतिप्रस्थानः ) प्रतिप्रस्थानशब्देन निग्राद्यो विवक्षितः (शुकः ) ( मन्थी ) एते प्रसिद्धाः ग्रहा: ( मे ) सम ( यज्ञेन ) ( कल्पन्वाम् ) क्लृप्ता भवन्तु | [ यजु० १८/१९ ] ॥ १९ ॥ भापार्थ- इस यज्ञके फलते देवतालोग मुझको अशु प्रदान करें, इस यजके फल देव तालोग मुझको ररिम प्रदान करै, इस यज्ञ के फलसे देवतालोग मुझको अदम्य प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको निग्राह्य प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको उपशु प्रदान करे, इस यज्ञके फलसे देवतालोग मुझको अन्तर्याम प्रदान करें, इस यज्ञ फलसे देवताळोग मुझको ऐन्द्रय ग्रह मदान करें, इस यज्ञ के फलसे देवताकोग मुझको मैत्रावरुण प्रदान करे, इस यज्ञके फलसे देवतालोग मुझको आश्विन प्रदान करें, इस यज्ञके फल से देवतालोग मुझको प्रतिस्थान प्रदान करे, इस यज्ञके फलसे देवतालोग मुझको शुक्र प्रदान करें, इस यज्ञके फलसे देवतालोग मुझको मथग्रह प्रदान करे, यह सब यज्ञके ग्रह- पात्र हैं इनकी प्राप्ति यज्ञ करनेकी सामर्थ्य है ॥ १९ ॥ मन्त्रः । आग्रुयु॒णश्च॑मे॒वैश्वदे॒वश्च॑मेब्रुवश्चमेवैश्वा नुरश्च॑मऽ ऐन्द्रग्नश्चमे मुहावैश्वदे॒वश्च॑ मे मरुत्व॒तीया॑श्च॒मे॒नष्के॑वयश्चमेसावित्र श्चमेसारस्व॒तश्च॑ मेपत्क्रीवतश्च॑मे हारि- योजुनश्च॑मेय॒ज्ञेन॑कल्प्पन्ताम् ।। २० ।।