पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

MUNIAM th wwt 7 डघ्यायः ८. ] माष्यसहिता । ४ ११५ ) आष्यम् - (रचिः) सुवर्णम् (राय:) मुक्तादिमणय: ( पुष्टम् ) धनपोषः (पुष्टि: ) शरीरपोषक: (विभुः ) व्याप्तिसामर्थ्यम् (प्रभु: ) ऐश्वर्थस् ( पूर्णम् ) धनपुत्रादि- बाहुल्यम् (पूर्णतरम्) अत्यंत पूर्णतरं गजतुरगादिबाहुल्यम् (कुपवम् ) कुत्सित- धान्यमपि (अक्षितम् ) क्षयीन धान्यादि ( अन्नम् ) ओदनादि ( क्षुत् ) मुक्ता- नपरिपाकः एते ( यज्ञेन कल्पन्ताम् ) सम्पन्ना भवन्तु | [ यजु० १८/१० ] ॥१०॥ भाषार्थ- सुवर्ण, मोती आदि, घनकी पुष्टि, शरीरकी पुष्टता, व्याप्ति सामर्थ्य, ऐश्वर्य वा प्रभुताकी सामर्थ्य, धनपुत्रादिकी बहुतायत, गजतुरंगआदिकी बहुतायत, निकृष्टयन वा नि- कृष्टपो से मिले व्रीहि आदि मन्न, क्षयहीन घान्यादि, चावल, भात आदि, और भोजन किये मनपाक, यह सब मेरे निमित्त इस यज्ञ फलसे देवता कल्पना करें ॥ १० ॥ मन्त्रः । वि॒त्तञ्च॑मे॒वेद्य॑श्चमेभूतं च॑मेमाण्ण्यच॑मेसु- गंर्चमेसुपुत्थ्यञ्च॑मॠद्धञ्चमुद्दिश्च में श्वमे मतिश्मे मतिश्च॑मे यु- ज्ञेनंकल्प्पन्ताम् ॥ ११ ॥ ॐ वित्तमित्यस्य देवाः | सुरिकूछकरी छन्दः । अभिर्देवता । वि० पू० ॥ ११ ॥ भाष्यम् - ( वित्तम् ) पूर्वलब्धं वनम् (वयम् ) लब्धम् ( मृतम् ) पूर्वसिद्धं क्षेत्रादि ( भविष्यत् ) सम्पत्स्थमानं क्षेत्रादि ( सुगम् ) सुखेन गम्यते यत्र तत्सुगं सुगम्यो देश: (सुपथ्यम् ) शोभनं हितम् ( ऋद्धम् ) समृद्धं यज्ञफलम् ( ऋद्धिं: ) यज्ञादिसमृद्धिः ( क्लृप्तम् ) कार्यक्षेप द्रव्यादि ( क्लप्तिः) स्वकार्थसामर्थ्यम् (मतिः) पदार्थमात्रानेश्चयः (सुमतिः) दुर्घटकार्यादिषु निश्चयः एते ( मे ) मम ( यज्ञेन कल्प- न्ताम् ) सम्पद्यन्ताम् | [ यजु० १८/११ ॥ ११ ॥ मापार्य-पूर्वदब्ध धन, संपद्यमान धन, पूर्वसिद्ध क्षेत्रादि, भविष्यकाल में होनेवाले क्षेत्रादि सुखगम्य देश वा सुखबोधकी सामर्थ्य, सोमनहित, समृद्धयज्ञका फल, यज्ञादिको समृद्धि, कार्यसाधक अपयति धन द्रव्य, स्वकार्य साधनसामर्थ्य, पदार्थमात्रका निश्चय और दुर्घटका- यदिका निश्चय यह सम मेरे निमित्त इस यज्ञ के फलसे देवता प्रदान करें ॥ ११ ॥