पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११४) रुद्राधघ्यायी - [ मो- भाषार्थ- इस लोकका सुख, परलोकका सुख, श्रीतिआदिकी उत्पादक वस्तु, अनुकूल यत्न- से साध्य पदार्थ, विषयभागजनित दुख, मनके स्वास्थ्यकारी बंधुवर्ग, सौमाग्य, धन इस लोकका कल्याण, पारलौकिक कल्याण, निवासयोग्य घनयुक्त गृहादि और कीर्ति यह सब मेरे निमित्त देवता यज्ञके फलसे प्रदान करें |॥ ८ ॥ मन्त्रः । उक्ष॑मेस्मृतच मे॒पय॑श्वमे॒रस॑श्वमेषतःञ्च॑ मेलधं चमेस मधश्चमेसपीतिश्च मे कृषिश्च सेदृष्टि॑िश्यमे॒ जैत्र चमुऽश्रद्धघंचमेयज्ञेनक रुप्यन्ताम् ॥ ९ ॥ ॐ ऊचेत्यस्य देवा ऋषयः । शकरी छन्दः | अग्निर्देवता । वि० पू० ॥ ९ ॥ साष्यम् - (उच) अन्नम् (सुनृता ) मिया सत्या वाकू ( पयः ) दुग्धम् (रसः) सार: (घृतम् ) आज्यम् ( मधु ) क्षौद्रम् (सग्वः) वन्धुभिः सह भोजनम् ( प्र - पीतिः) बन्धुभिः सह पानम् (कृषि: ) तत्कृतधान्यसिद्धिः ( वृष्टिः ) धान्यानपा दिकानुकूता (जैत्रम् ) जयसामर्थ्यम् ( बौद्धियम् ) बाम्रादिवृत्पित्तिः एते मम यज्ञेन कल्पन्ताम् । [ यजु० १९१९ ] ॥ ९ ॥ भापार्थ-अन्न, प्रियसत्यवाक्य, दूध, दुग्धसार, घृत, शहत वा मधुर पदार्थ, बांधक स्वाथ एकन्न भोजन, बधुजनोंके साथ एकत्र पान, कृषिद्वारा धान्यसिद्धि, धान्य उत्पन्न होनेकी अनुकूल वृष्टि, जयकी सामर्थ्य और आम्रादिवृक्षोंकी उत्पत्ति, यह सब इस यज्ञके फलसे दे- बता मेरे निमित्त प्रदान करें ॥ ९ ॥ रुचिच॑मे॒राय॑श्चमेपुष्टञ्च॑ मे॒पुष्टिश्च मे वि॒भुच॑ येप्र॒भुव॑मे पूर्णञ्च॑मे पूर्णतरञ्चमेकुर्यवंचुमेक्षि तंच मेन॑चमेचमेय॒ज्ञेन॑कल्प्पन्ताम् ॥१०॥ ॐ रयिश्चेत्यस्य देवा ऋषयः । निच्यच्छकरी छन्दः | अग्निर्देवता स्वे० पू० ॥ १० ॥