पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इध्यायः ७७ ] ( १०५) रुहून्दीघ्र- उम्मँल्लोहितेन मि॒त्रसौन्वत्त्येन त्ये॒नन्द्रम्प्रक्कीडेन॑म॒रुतो॒बर्लेन सड़या- गप्पुमुर्दा || भुवस्धुकण्ठच॑रु॒हस्यान्त शु[महादेवस्युषर्कच्छुर्वस्पंद्यानुहुरूपं - शुपतेंहपुरीतत् ॥ ३ ॥ ॐ उग्रमित्यरूप प्रजापतिऋषिः । निद्राह्मी त्रिष्टुप् छन्दः । यजमानो देवता | दि० पू० ॥ ३ ॥ माध्यम (लोहितेन ) नसृजा (ज्यम् ) उग्रं देवं मोणामि ( सौवत्येन) शोभना कर्म यस्य सः सुव्रतस्तस्य भावः सौमत्य शोभनगरपादिकर्मफर्तृत्वं तेन (मित्रम्) मित्रं देवं प्रोणामि (त्येन) दुष्टं स्वलनोच्छन्नादि व्रतं यस्य स दुर्वतः तस्य भावो दौत्यं तेन (म) दे मीणामि (मन) प्रकृe is unts: तन ( इन्द्रम् ) इन्हें देव प्रोणामि (वक्रेन ) सामर्थ्यन ( महतः ) महतो देवानू मीणा- हम (मसुदा) प्रकृष्टा मुत् इर्षः प्रमुत् तथा (साद्ध्यान ) साध्यान्देवान मो० (भवस्य) छात्र पष्ठयन्तो देवः अंग प्रथमान्तम् भवदेवस्य (कण्ठ्यम् ) कण्ठे मई मांसमस्तु वि क्तिमत्ययो वा कण्ठचेन सर्व देव प्रोणामि । एक्सप्रेऽपि (वन्तः पार्श्वम्) पार्श्वस्या- स्तव्ये भव मांसमन्वः पार्श्वम् ( रुद्रस्य ) स्वास्तु ( यकृत् ) कालखण्डम् ( महा- देवस्य ) महादेवस्थास्तु (वनिष्ठु: ) स्थूलान्त्रम् (शर्वस्य) शर्वस्यास्तु ( पुरीतत् ) हृदयाच्छाद कमन्त्रम् (पशुपतेः ) पशुपतर्देवस्थास्तु [ चजु० ३९१९ ] ॥ ३ ॥ भाषायं-लोहितद्वारा उग्रदेशताको प्रसन्न करता हूँ १, श्रेष्ठगत्यादि कर्म करनेशलेले मित्र देवताको प्रसन्न करता हूँ २, जो शरीरका शोणित दुर्ब्ररयकरनेको प्रवृत्त होता है उससे रुद्र- देयताको प्रसन्न करताहूँ ३, क्रीडा करने में समर्थ रक्तद्वारा इन्द्रको प्रसन्न करता हूँ ४, बल प्रकाश में समर्थ रक्तद्वारा मरुतों को प्रसन्न करता हूँ ५, प्रसवता करनेवालेद्वारा साध्यदेव- ताको प्रसन्न करता हूँ ६, कंठमें होनेवालेसे मवदेवताको प्रसन्न करता हूँ ७, पार्श्वकी मध्यर- क्तिमासे रुद्रको प्रसन्न करताहूँ ८, यकृतके रक्तद्वारा महादेवको प्रसन्न करता हूँ ९, स्थूला- मन्त्रद्वारा शदेवताको प्रसन्न करता हूँ १०, हृदयाच्छादकनाडीकी रक्तिमासे पशुपतिको प्रसन्न करता हूँ ११, अर्यात सर्वाग देवताओं के है इससे सर्वस्वत्याग है ममत्व कुछ नहीं है। इसमें स्थानगत रुधिरके गुण कहे हें ॥ ३ ॥ भाष्यसहिता | १ 104