पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुद्राष्टाध्यायी - [ सप्तमो- मन्त्रः । अग्निहर्दयेनाशनि हृदयाग्ग्रेण॑ पशुपति॑िङ्ग- स्नुहयेमभुवंग्यका || शर्वम्मतस्न्नान्फ्य- मीशनम्मुन्युन महादेव मंन्तत् पशुध्येोग्य- म्वेष॑वशिष्ट शिनि लेश्या- उभ्याम् ॥ २ ॥ ॐ अग्निमित्वस्थ प्रजापतिर्ऋषिः | रिवाली त्रिष्टुप् छन्दः । यजमानो देवता । अश्याङ्गदेवताभ्यश्चतुर्गृहीताज्याहुतिदाने वि० ॥ २ ॥ 0 (१०४ ) 7 भाग्यम् - ( हृदयेन ) अंधेनं (जनिम्) अनिदेवं प्रोणामि ( हृदयात्रेण ) हृदय- स्वाग्रथामेन ( शनिम्) बशनि देव प्रणामि ( कृत्सहृदयेन ) समग्रहृदयेन ( पशु * पतिम् ) पशुपर्ति देवम् ( यक्ना ) यकृता ( भवम् ) भवं देवन् (मत्स्नाभ्याम् ) मत्ले हृदयास्थि विशेषौ ताभ्याम् (शर्वम् ) शर्व देवम् ( मन्युना ) अश्वसम्बन्धिोधन ( ईशानम् ) ईशान देवम् (अन्तः पर्शव्येन) अन्तर्वर्तमानेन पव्येन पार्श्वास्थिस- उन्धिना मांसेन ( महादेवस्) महादेवम् ( वनिष्टुना ) चनिष्टुः स्थूलपन्नं तेन ( उग्र देवस्य ) उग्रं देवम् ( वशिष्ठहदु:) वशिष्ठस्य देवस्य हनुः कपोलेकदेशो ज्ञातव्यः | अथवा वसिष्ठाया हनुः कपोलाधोदेश: 'तत्परा एलः' इत्यमरः | वसिष्ठहन्वा ( कोश्या- भ्याम् ) कोशो हृदयकोशः तत्स्थाभ्यां मांसपायांच( शिंगीनि ) शिंगिसंज्ञानि दैवतानि प्रीणामि [ यजु० ३९ १८] ॥ २ ॥ भाषार्थ - हृदयद्वारा अग्नि देवताको प्रसन्न करता हूँ १, हृदयके अग्रभागसे अशनिदेव- लाको २, संपूर्ण हृदयसे पशुपति देवताको ३, यकृत् ( कालखंड ) द्वारा प्रभव देवताको प्रसन्न करता हूँ ४, हृदयास्थिविशेषद्वारा शर्व देवताको प्रसन्न करता हूँ, ५ क्रोघाघारद्वारा ईशान देवता को प्रसन्न करता हूँ ६, पार्श्वयके मध्यगत मांससे महादेवको प्रसन्न करता हूँ ७५ स्थूलान्त्र से उग्रदेवको प्रसन्न करता हूँ ८, कपोलके एकदेश मा भषोदेश और हृदयकोशमें स्थित मांस पिण्डद्वारा शिक्षी देवताको प्रसन्न करता हूँ ९, ( हनुद्वारा वशिष्ठको प्रसन्न करता - हूँ, ऐसा भी किसका मत है १० ) ॥ २ ॥