पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. कविप्रशस्तिः । वसुधाशिरोवरेन्द्रौमण्डलचूड़ामणिः कुलस्थानं। श्रौपौण्ड्रबर्द्धनपुरप्रतिबद्धः पुण्यभूः बृहद्धटुः ॥ १॥ तत्र विदिते विद्योतिनि नन्दिरत्नसन्ताने । समजनि पिनाकनन्दौ नन्दौव निधिर्गुणौघस्य ॥ २ ॥ तस्य तनयो मतनयः करण्यानामग्रणौरनर्धगुणः । सान्धिश्रौपदा सम्भाविताभिधानतः प्रजापतिर्जातः ॥ ३ ॥ नन्दि कुलकुमुदकाननपूर्णेन्दुनंन्दनोऽभवत्तस्य । श्रीसन्ध्याकरनन्दौ पि(प्त )शुना स्कन्दौ सदानान्दौ ॥ ४ ॥ काव्यकलाकुलनिलयो गुणमणि मेरुर्मणौषिणामौशः । सौमा साहित्यविदामशेषभाषाविशारदः स कविः ॥ ५ ॥ स्तो कैस्तोषितलो कैः श्लोकैर क़शनश्लेषैः । घटनापरिस्फुटरसैः गम्भौरोदारभारतौसारेः ॥ ६ ॥ कलिसौम्नि धर्मराजः कृतानुगम् तदयुगं विभूषयतः । भर्तुः समस्तजगतामभिनवनारायणावतारस्य ॥ ७ ॥ रामस्येदं चरितं रुचिर[मर]चि रचनाविरिञ्चिरतिचित्रम् | अनवद्यशब्दविद्याकोविन्दारकोऽवादौत् ॥ ८ ॥ रामस्यास्तामास्थिर माजलमाज्ज्वलनमापवनमागगनं । कौर्त्तिः सन्ध्याकर कविस्रक्तिसुधा सिन्धुराजमणिराजिरियं ॥ १ ॥ गौरौहितास्तु मुक्तावलिरघिगुणरूपजात्यलङ्कारासौ । प्रियदृष्टिरघा (धा) धानकलाभङ्गिरौशकण्ठैकगतिः ॥ १० ॥ अवदान (ना)म् रघुपरिटढ़गौड़ाधिपरामदेवयोरेतत् । कलियुगरामायणमिह कविरपि कलिकालवाल्मीकिः ॥ ११ ॥ यः पुनरत्र खलोस्मादभूततद्भावतः खलौकारः । अखलस्येति विलसितम् साधुत्वस्यैव किमिह करवाम ॥ १२ ॥ १ 'I'. ममणिः । 55