पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

54 SANDHYAKARJ NANDI वृत्तं निस्तारेण विलौनो दोषाकरः सुकृतमुदितम् । सति मिन्द्रे(?)ऽस्मिन् जगतां कृतकम लोन्मेषकैरवक्तेशे ॥ ३८ ॥ अपि स तनुते न राजौवमलङ्कुरुते सम्भावि[त][वि]बु[ध]वौथौम् । शुचिपक्षैकप्रणयौ हरिणोपेतान्तरो [रा] जा ॥ ४० ॥ इत्यं सर्व्वाशानां तासां परिपालकत्वमातन्वन् । राजत्यसकृत् सुकृतमुदितं चैषणो लोकपालानाम् ॥ ४१ ॥ अथवा रामस्यायं साक्षात् पुरुषोत्तमावतारस्य । पुत्रः पुरुषोत्तम एव आत्मा वै जायते पुचः ॥ ४२ ॥ स तथा हि सदानन्दकरः परपाञ्चजन्यमुद्दहति । सहितसुदर्शन एकः कलयति कौमोदक देवः ॥ ४३ ॥ त्राता दोषश्चतुरस्तु तादृक्शास्त्रधारिणो विभ्रत् । सततं विनतानन्दन आरूढ़ोऽयं विभुर्जयति ॥ ४४ ॥ कलधौतच्छायाधारयशोभिरतिप्रकर्षतः शश्वत् । अयमम्बरं पिधत्ते हृदि विबुधरमोमा [म]पि ॥ ४५ ॥ सरसौरुहनयनो विष्णुस्तेन(नः) सोदरः सुरेन्द्रस्ये[व] । लक्ष्मौसरस्वतीभ्यां निश्रितो यमच्युतो भगवान् ॥ ४६ ॥ अमुनोत्क्षिप्तो चामवता गोवईनो धरित्रौम्भृत् । प्राप्य कलिङ्गफणभुजमपि कं स जौवयेन्नायम् ॥ ४७ ॥ इति मदनोदितवृत्तान्त[:] सन्देशतो बनकुशोदकशयः सततम् । दाता चिराय राज्यं राजा कुरुतां चितोरुतरकौत्तिरयम् ॥ ४८ ॥ इति रामोत्तरचरित नाम चतुर्थः परिच्छेदः । २ 1. राजत्यसः | २ '1. निश्चितमय । ३ 'T'. दन्तो ।