पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RĀMACARITA. सद्रुचिरोमाबलिमहितामव्यस्ता बलौदधतीम् । दोषं विसन्दधाना" बहुलतरारोहपरिणाहाम् ॥ २५ ॥ पृथुतरपुष्करिणौप्रियगतिमतिकदप्रकाण्ड जघनाञ्च (च) । पुण्य[[]वदानाहक्षण देशाङ्कुवलयजितञ्च दृशा ॥ २६ ॥ क्रूरकरा पौड़ितासाविति अतुर्भुदुकरग्रहात् कृपया । कृष्टोपचितां सपदि स्वलितप्रतिपक्षमारदहनशुचम् ॥ [कुलकम्] २७ ॥ अभिजनजातैरपि साधुभिः सहमा लाकैः कृतबहुपदोपनतिम् ॥ २८ ॥ अमरावतौसमानाने[क]वरेन्द्रौकृतातङ्काम् । सुमनोभिर भिव्याप्ता" निष्प्रत्यूहामृतस्य परिपूर्णैः ॥ २१ ॥ पुण्यजनानां वसतिमसाधुव्यवहार सङ्कथाशून्याम् । स कथाविपुलमानवाभय(र) दा(ज) मुदग्रदेवकुलजाताम् ॥ ३० ॥ दधतौ रत्नानां पटल" पृथुलं कामितां सुरेश्व[र]पुरौम् । रामावतीमतिशुभां सविभौषणशासनामृतस्त्राताम् ॥ ३१ ॥ अकुरुत महाद्रविणवेष्टितप्रतिष्ठाधिरोपितहरौशः । कनकमयधाम लेखाधिकरणमपि मेरुशिखर मिव || कुलकं ३२ ॥ वज्ञविदूरज-मुक्तामरकत' माणिक्यनौलरत्न (चम) खचितैः । सुरधामचारुचञ्चन्मरीचिमञ्जरीजालैः ॥ ३३ ॥ आभरणैरुपकरणैर्भूरिभिरभिराम-हेमनिमाणैः । वृत्तोरुतारतरलैहरैिरपि हारिभिर्वहुभिः ॥ ३४ ॥ विविधैर्महाधनैरपि दिव्याङ्गैरभु कैरतिविचिचैः ॥ ३३ ॥ कस्तूरोकालागुरुमलयज काश्मौर[ज]कर्पूरैः ॥ ३५ ॥ उन्मुद्रमन्द्रमधुरातोद्यव्यतिभेदभेदुरोहारैः । गौतिलयलब्धिसुभरैर धरौकृततुमुलतुम्बुरुध्वनितैः ॥ ३६ ॥ परमार विकाराभिर्युवतिभिरपि देववारवनिताभिः । क्वणितमणिकिङ्किणीकं कृतनेपथ्योइटनटन्तौभिः ॥ ३७ ॥ १ 'ext मारक्ककत । 49