पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

48 SANDHYAKARA NANDL प्रबलदिक्रमकन्दलशोभाधर मौक्षणामृताघमुचम् । तरलभ्रमरक मुरु'गन्धवहानिललहरौ लौनम् । किञ्च बहुनागरङ्ग (क)ज्जितवन्तं वासवोद्यानम् ॥ १३ ॥ व्यभिचारिभिरालस्यग्लानिश्रमदौनताविषादयुतैः। उन्मादमोहचिन्तोत्सुकतानिर्वेदनादिभिर्भावैः ॥ १४ ॥ अघसंसूचकचेतो बुद्धिव्याहार विग्रहारम्भैः । विपुलकसात्त्विकभावैरुपपादित रुप दि) सम्प्रयोगञ्च ॥ १५ ॥ निदधानं मनसि प्रियममृतादिभिरघितं स(सा) दा रामम् | करुणमहितमगन्धं प्रियाश या बद्दजौवनं दधतीम् ॥ १६ ॥ बहुधान्यराजसं (स) हतिसम्भावितकाम्यरूपया लक्ष्मा (क्ष्मा) । सदंशास्तारि[त]या प्रस्फुरदिवाकुशेखराभरण[1]म् ॥ १७ ॥ । प्रबलबलजाक्रमसमुद्भवधनलाभाम[[]पन्नोब्वम् धाचौमपि प्रियङ्गोरतनु"सदेलोद्भवक्षेत्राम् ॥ १८ ॥ फलर समितसुधाशनपूगोद्यानप्रसाधनैकदिशम् | फलिताञ्च नारिकेलावासिन्येषेति जगति सार्द्रमुखाम् ॥ १८ ॥ पृथुसुमनःपरनागापरकेसरमालभारियौं दधतौम् । प्रवलमधुपारिजात लवङ्गमितामोदसम्पत्तिम् ॥ २० ॥ कर कमलापाटलमतिसुरभितया केसरं नगमरम् । दधत मधुराणां वाचामे यानां यथाक्रमाद्रेखाम् ॥ २१ ॥ दरदलित-कनक- केतककान्तिमप्यशेषकुसुम हिताम् । अरविन्देन्दौवर मय सलिलसुरभिशौतल श्वसनाम् ॥ २२ ॥ अपि धवलधामलेखालक्ष्मौभाराभिरामपुरलौलाम् । निरुपरि कनक कलसमेल कारपौवर-पयोधराभोगाम् ॥ २३ ॥ सुकलापायितकुन्तलरुचिमाविललाट कान्ति' भवनमदङ्ग[[]म् । अधरितकर्णाटेक्षणलौला" धृतमध्यदेशतनिमानमपि ॥ २४ ॥ ₹T. ५Text पे । २ T. लि । ६ T नकक | ३T. शा । ७ T माविलनाटकान्ति | ४ वा ।