पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARJTA. इति तेन काशिकोया क्रिया व्यधायि दधतो बुधानमृतैः । प्रेष्यसुमिचापत्या क्षिप्तविपक्षेष्टभूमिरक्षेण ॥ २५ ॥ इतोत्यादि । तेन राघवेण इट[भू]मिरक्षेण यज्ञभूमिरचकेण कौशिकीया कौशिकस्य क्रिया यामः । बुधान् देवान् अमृत यज्ञशेषैः दधतो प्रैव्यसुमित्रापत्या प्रैय्यः परिचारकः सुमित्रायाः अपां लक्ष्मणो यस्यां चिप्तविपचा चिप्ता विपचा राक्षमा यम्यां मा व्यधायि (ध्यवधायि) निर्वर्त्तिता । 27 अन्यत्र | रामपालेन पत्या स्वामिना दृष्टभूमिरक्षेण दुष्टानां मित्राणां राज्यं भूमिं रचता । (क्रियामत्) १ बुधा(डू)न् पण्डितान् अमृतैरयाचितैदाने तो प्रेष्यसुमित्रा प्रैव्याणि शोभनानि अशठानि मित्राणि राजानो यस्यां सा व्यधायि । कौशिकेन इन्द्रेणापि इयं क्रिया क्रियते इति कौशिकायत विशेषणं तथाहि इन्द्रेण पत्या अपेक्षित पृथ्वीपालेन बुधान् देवान् अमृतैर्दधती मैय्यसुमिना क्षिप्तविपक्षा क्रिया क्रियते इति ॥ २५ ॥ भौमज्याभृज्जौवाकर्षणकण्डूयमानभुजकाण्डः । कौशिकसेनोऽयं जनपदान् विदेहानवाप्य मुदमूहें ॥ २६ ॥ भीमेत्यादि । श्रयं राघव: भौमस्य हरम्य ज्याभृङ्कनुस्तस्य जौवा गुण: तस्याकर्षणाय कण्डूयमान - भुज: सेनः सप्रभुः मनाथ: कोशिकनाथः । अन्यत्र अयं रामपालः भोमनामा ज्याभृद्भूमिपतिः तस्य जीविताकर्षणाय कण्डूलभुजः । कुशो खङ्गादि[:] तथा जयद्भिः कौशिकै: सेना यस्य कौशिका एव सेना यस्य अथवा इन्द्रसेना एव सेना यस्य । विद[i] ज्ञानेन ईहान् चेष्टमानान् विम्टव्यकारिण इत्यर्थः ॥ २६ ॥ अपि चापदण्डभरमप्रतिमद्रविणोऽवधूतनिखिलन्टपम् । स भवस्यावितजनकः करपल्लवलौलयालावीत् ॥ २७ ॥ श्रपीत्यादि । श्रपि समुहये । म राघवः भवस्य हरस्य चापदण्डम् धनुईण्डम् अवधूतनिखिलनृपं () अविलम्बित[] करपलवलीलया अलावीत् । अतएवा [प्रतिम] द्रविण: अतुलबलः अवितजनकः प्रौणितसौरध्वजः । अन्यत्र | अपि समुच्चये । स रामपालो भवस्य संमारस्यापदं विपदं डमरमुपपुरं शत्रुकृतमलावौत् । वि[प]त्पचे अप्रतिमद्रविणं संभारविलवनात् अप्रतिमं द्रविणं धनं यस्य, अविता: प्रौ(प्र) णिताः जनाः प्रजा येन कर्पलवलीलयाष्टदानेन । डमरपने द्रविणं धनं, अविता रचिता प्रजा येन करपल्लवलीलया आयुधचेष्टया अवधूतनिखिलनृपं यथा भवति ॥ २७ ॥ १ Seens nuneccssary.