पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः उत्तिष्ठ जागृहि द्राक्त्वं स्वप्नेनालं तवाधुना । स्वलक्ष्य प्राप्तिपर्यन्तमुद्यमं सहानुभूतेरथ कार्यशक्ते- न रभाव एवास्ति विपन्निदानम् | परिहृत्य शीघ्रं कार्यक्षममात्मदेहम् ॥१४६|| दोषं तमादौ कुरुष्व असीमशक्तिर्निहिता शिवेन व्यक्तौ, विजानाति नरः कथं ताम् । सर्वेऽपि तुल्यावसरं लभन्तां परित्यजेः ॥१४८॥ बलीयसीतः परमेश्वरेच्छा || १५० ॥ ।। विजय: प्रकृतेरस्या मुख्यं लक्ष्यं नृजन्मनः । न जातो मनुजो जातु गन्तुं प्रकृतिदासताम् ॥ १५ ॥ सश्रद्धकर्मठ जनस्य ससीमबुद्ध्या विज्ञानभौतिक विचारविशालतायाः । कर्तुं समन्वयमहं हृदयं समीहे गम्भीरमब्धिरिव यच्च नभो विशालम् ।। १५२ ।। सुखं नराणां पुरतोऽभ्युपैति प्रायो विपच्छे खरितोत्तमाङ्गम् । प्रयोजनं यस्य सुखेन तस्मा- त्स तत्परः स्याद्विपदोऽनुगन्तम् ||१५३|| कल्याणमध्यात्मसमाजनीति- त्रयेऽवलम्बेत विशुद्धभावम् । सर्वेषु देशेष्वथ सर्वकाले- ध्वभिन्नता स्मासु च बान्धवेषु ||१५४|| ३३२