पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः बलं सौख्यकृद् दुर्बलत्वं च दुःखं बलान्यर्जयध्वं बलान्यर्जयध्वम् ! ॥४१॥ 'बद्धोऽस्मि मूर्खोऽस्मि च दुर्बलोऽस्मि' त्वयोच्यते चैत्तव दौर्बल्यचिन्ता न सखे विधेया प्रत्यात्मसंस्थं वलं परं जीवनमार्गदर्शकं क्रियाप्रधाने परित्यजेदुर्बलतानुसारतां वलमाविरस्तु ||२|| जगतीह सर्वशः । समुद्यमे सा प्रतिबन्धिका यतः ||४३|| उन्नतकार्यहेतोः । F श्रद्धत्त यूयं मम वीरमिंत्रा- ण्यत्रागता क्षुद्रश्वशव्दाद्भवापि दुर्भगत्वम् । । वज्रा- दभीरवः कर्म निजं कुरुध्वम् ॥४४॥ Jais तेजस्विनो जना अद्धा श्रद्धावन्तो बलान्विताः । निर्मलान्ता अपेक्ष्यन्ते पुरुपास्तु सपोरुषाः ॥४५॥ सर्वेऽपि दोषाः प्रभवन्त्यशक्ते- रशक्तिरंहःकरणेऽपि स्वार्थस्य मूलप्रभवोऽप्यशक्ति- भ्रातवृथायं भवदन पात- शक्ता । स्तयैव लोकाः कलहे प्रवृत्ताः ॥४६॥ स्त्वय्येव नास्ते निहितं बलं किम् ? ।' स्वां चेद्विजानासि बलिष्ठ ! शक्तिं सर्व जगत्त्वत्पदलग्न मेव ! ||४७ ||