पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वामिविवेकानन्दोपदेशद्विशती ततोऽनु आदौ समाप्लावितमस्तु भावै- राध्यात्मिकैरुन्नतभारतं नः । सामाजिक-राजकीय- विचारधाराभिरुदेतु कार्यम् ||३५|| आजोवनं भवत कार्यपरा, भवत्सु स्थित्वाद्य मृत्युमनु चापि भवेन्ममात्मा । आयाति याति ननु पार्थिवजीवनं नो नित्यानि कि विभवमानयशः सुखानि ? ॥३६॥ द्वावेव भवदादश सेवा त्यागस्तथा तयोः । चेद् भारतेन तादात्म्यं शेषं संपत्स्यते स्वयम् ॥ ३७॥ अभिलपसि यदि त्वं भारत ! स्वां समृद्धिं विकिर जगति सर्व रत्नजातं स्वकीयम् । अपरजनपदेभ्यः प्राप्तुमिच्छेर्यदुच्चं ग्रहणमथ च दानं लौकिको धर्ममार्गः ॥३८॥ प्रत्यग्गतौ यदभवन्मम हार्दपात्रं तोर्थं पवित्रमधुना मम भारतं तत् । प्रत्यागतोऽत्रजरजः शिरसा वहामि PT पुण्यो वहन्निह विभाति कथं समीरः ॥३६॥ PAMING T विश्वासो बलं च अनन्तं बलमेव स्यात्परो धर्मः परेश्वरः । दौर्बल्यं परिहर्तव्यं दास्येन च सहात्मनः ॥ ४० ॥ वलं जीवनं दुर्बलत्वं च मृत्यु - र्बलं शाश्वतं स्यादलं सिद्धिबीजम् |