पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः वयन्तु नक्तन्दिवं 'मा स्पृश, मा स्पृश' इत्येवमुक्त्वा तान् दूरतः परित्यजामः ।...” एते बहुलक्षसंख्यका एव हिन्दवो धर्मान्तरं परिगृह्णन्ति, तदपि सामाजिकनिर्यातनस्यैव फलमिति स्वामिनः मतम् । तस्मात् हिन्दवो यदि सबलजातिरूपेण परिणमयितव्याः स्युस्तदा हिन्दू समाज मध्ये इस्लामिकसाम्यस्य समाधिकारस्य च प्रवर्त्तनमेव तस्य एक उपायः । भविष्य हिन्दूसमाजविषये एषैवासीत् स्वामिनः परिकल्पना । किन्तु स वलात् कमपि नियमं आचार विभज्य नवीनघटने नैवासीत पक्षपाती । २९० स्वामी प्राच्ये प्रतीच्ये च देशे यत् सार्वभौमं वेदान्ततत्त्वं प्रचार- यामास तस्य संक्षिप्त परिचयप्रसंगेनाह, “वेदान्तस्य त्रीण्येव सोपानानि अवस्था वा । द्वे तं, विशिष्टाद्वैतम् अद्वैतं च । जगति सर्वे एव धर्माः अस्यैव वेदान्ततस्वीयसोपानत्रयस्यैवान्तर्गताः । अर्थात् सर्व एव धर्मा वैदान्तिकधर्मतत्त्वस्य शाखाविशेषभूताः । शाखानिवहो यथा मूलात् वृक्षाच्च सम्भूतः, तथा जगतः सर्व एव धर्मा वेदान्तमूलोदेव बहिर्भूताः । द्वैतवाद एव यूरोपीयाणां सेमिटिकजातीयानां च भावस्य मध्यतः सृष्टीयधर्मरूपेण मुस्लिमधर्मरूपेण च परिणतः । वेदान्तस्य तात्त्विकाद्व तवादो योगानुभूतेराकृत्या बौद्धधर्मनाम्ना अभिहितः । एते पुनस्त्रयो मतवादा एव प्रयोजनानुसारेणार्यजातिषु विभिन्नसाधना- नुष्ठानपद्धति विस्तार्य हिन्दूधर्मरूपेणैव पर्यणमन् । तस्मात् जगतः सर्वेषामेव धर्माणां सामग्रिकस्वरूप एव वेदान्तधर्मः । द्वतं, विशिष्टा द्वतं, अद्वे. तं च मतं समतीत्य कस्यापि धर्मस्य सम्भूतिर्नैव सम्भाव्यते । " श्रीश्रीरामकृष्णदेवो विभिन्नधर्मस्थ साधनाय सर्वधर्मसमन्वयेन, “यावन्ति मतानि, ताघन्त एव पन्थान" इति मतप्रतिष्ठया धर्मेषु सर्वेक्यस्य काञ्चनाध्यात्मिकीं भित्तिं समस्थापयत् । 3 स्वामी कस्मिंश्चित् पत्रेऽलिखत्, “ वयं मानवान् एतादृशं किञ्चित् स्थानं नेतुमिच्छामः, यत्र वेदा न सन्ति, बाइबिलं नास्ति,