पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः समाजक्षेत्रे नवीनो लोकतन्त्रवादः, अन्यक्षेत्रेषु च सर्वेषामेव तुल्याधि- कारः, समभोगवादश्च नवीनरूपायणेन प्रतिष्ठास्यन्ति । सर्वमेनं भाववादं व्यावहारिकभूमौ दैनन्दिनकार्येषु सार्वात्म्यवाद- प्रयोगाय व्यवहतु जातीयतायाः समाजतन्त्रस्य च यदेव चित्रं स्वामिनः मानसपटे अङ्कितं जातमासीत् तत् सर्वं समासेन स वचोभिः प्रकाश- यति स्म—“Vedantic brain and Islamic body” अस्यार्थः- भारतीयजातीयजीवनेषु वेदान्त एवं धर्मगतस्य ऐक्यस्य आदर्शो भविष्यति । एवं सामाजिकजोवनेषु साम्यस्य समाधिकारस्य च प्रेरणा इस्लामीयधर्मात् ग्रहीतव्या इति । T अस्माकं हिन्दूनां समाजोऽद्य अवनतेः संकीर्णतायाश्च ईदृशि सोपाने अधो नामितः, यत् तस्य तूर्णमेव परिवर्त्तनं प्रयोजनीयम् । समाजस्य एतादृशी दशा स्वामिनः सविशेषोत्कण्ठाविषय आसीत् । वेदान्तशास्त्र- मेव मुक्तस्वरेण उच्चैर्मानवात्मनां महिमानं समुद्घोषयति । तस्यैव वेदान्तस्योत्पत्तिभूमिरेतदेव भारतवर्षम्, किन्त्वस्मिन्नेव भारते मानवाः सर्वतोऽधिका हेया, अवहेलिताः, अवमानिता तथा लांछिताश्च । ८ स्वामी भगिनों निवेदितामाह, “यदि देशभक्ति दिदृक्षसे, तर्हि जापानदेशवासिनः पश्य । यदि च पवित्रतां, तर्हि हिन्दून् । एवञ्च यदि तत्त्वतो मनुष्यत्वं द्रष्टुमिच्छसि तर्हि यूरोपीयानेव पश्य । २८९ प्रतिमानवं स्वस्वाधिकारे प्रतिष्ठाप्य क्रमशस्तमुन्नीय स देवत्वं गमयितव्यः । तदेव सम्भाव्यते केवलं वेदान्ततत्त्वस्य व्यवहारद्वारा कार्यतः प्रयोगेणैव । तेनैव हिन्दूनां समाजो बलीयान् भविष्यति, हिन्दूधर्मश्च सुप्रतिष्ठामाप्स्यतीति ।" अवदच्च स्वामी “पश्येदं चित्रं, हिन्दूनां सहानुभूतिमनासाद्य माद्राजदेशीयाः सहस्रशः पेरियाजातयः सृष्टधर्मावलम्बिन्यो जाताः । एतन्न जातु मन्तव्यं यत् स्वोदरपूर्त्तय एव ते सृष्टीयाः संवृत्ताः । १६