पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः वेदान्तधर्मं पाश्चात्त्यदेशे सुप्रतिष्ठितं कर्तु कैलिफोर्निया स्थानस्य कैट्सक्रिलपर्वतोपरि अष्टोत्तरशत-एकड-परिमितां भूमिं क्रीत्वा शिष्याणां तथा वेदान्तच्छात्राणां साधन-भजनार्थं भूयसां कुटीराणां निर्माण- स्थेच्छापि स्वामिनो मनसि अवर्तत । * २२३ अमेरिकायां 'भारतस्य वाणीं' सुप्रतिष्ठितां कर्तुं स्वामिनो जीवन- शक्ति: समाप्तप्राया जाता, तथाऽपि स तत् कार्यमकरोत् । तस्यानु- पस्थितौ देशस्य कार्यम् अञ्जसा चलेत एतदर्थ प्राणपणेन स चेष्टामकरोत् । सोऽनेकान् अनुरागिभक्तान् वेदान्तधर्मे दीक्षितानकार्षीत् तथा अनेके जना: तस्माद् ब्रह्मचर्य तथा संन्यासं च गृहीत्वा वेदान्तप्रचारे नियुक्ता बभूवुः । अनेनैव क्रमेण अमेरिकाया उच्चश्रेणीका अनेके विचारशीला लोका:, दार्शनिकाः, वैज्ञानिकाः, अध्यापकाः, लेखकाः, धर्मप्रचारकाश्च स्वामिनो भावं प्रति श्रद्धासम्पन्नाः अनुरक्ताश्च बभूवुः । १६०६ ई० वर्षे Hindu Temple हिन्दुमन्दिरनाम्ना प्रथमं वेदान्तमन्दिरं सर्वजातीयानाम् उपासनार्थं निरमात् । तस्य मन्दिरस्यावश्यकतायाः परिवर्धनात् तस्य केन्द्रस्य वर्तमानाध्यक्षः स्वामी अशोकानन्दः १६५६ ई० वर्षे सान्फ्राँसिस्को नगरे सर्वधर्मावलम्चिनाम् उपासनालयरूपेण अन्यदेकं मन्दिर निर्ममे | होलीवुड- वेदान्तकेन्द्राध्यक्षः स्वामी प्रभवानन्दोऽपि 'वृहत्तर सैन्टो बारबारा' नामके स्थाने अपरमेकं वेदान्तमन्दिरमस्थापयत् । साम्प्रतम् अमेरिकायां यानि स्थायीनि दशकेन्द्राणि सन्ति, तेषां प्रतिकेन्द्रमेव विश्वमन्दिरभावानुरूपा उपासनालयाः स्थापिता बभूवुः ।

  • स्वामिनो जीवदवस्थायामेव तस्य सतीर्थ्य: स्वामी तुरीयानन्दः सान-

फ्राँसिस्कोतः चत्वाशिंत्क्रोशहरे 'सेन एनटोन वैली' इत्यत्र एकस्मिन् निर्जनस्थाने तादृशं कार्य प्रारभत । तद्विध एव एको विशालाश्रमः सैनफ्रांसिस्को-नगरस्थानति विप्रकर्षे ‘ओलिमा' - स्थाने द्विसहस्र-एकड-परिमित-पार्वतवनस्थल्यां अशोका-