पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः स्वामिनो मनस एकस्मिन् गम्भीरे पर्वणि भारतस्य चिन्ता स्थानं प्राप्तवत्यासीत् । अमेरिकायाः स मद्रासि-तरुणशिष्येभ्यः यान्युद्दीपना- पूर्णानि पत्राण्यलिखत् तेषु 'भारतीय जनताया जागरणस्यैव स्वरः - ज विशेषरूपेण झंकृतोऽजायत तथा तेषु देशसेवायाः तथा जातीयता बोधस्य उद्बोधन- तूर्यध्वनिः आसीत् । २०८ १८६३ ई० अगस्त मासस्य २० तारिकायाम् अमेरिकायाः आलासिंगाय लिखितात् पत्रात् स्वामिनो हृदयवेदनाया गभीरता अस्माकं हृदयं स्पृशति । स्वामिना लिखितम्- “गतदिने स्त्रीकारागारस्याध्यक्षा मिसेज जानसन् अत्रायासीत् ( अत्र 'कारागारम्' इति नोच्यते, एतस्य नामास्ति 'चरित्रशोधनागारम्' ) । अमेरिकायां मया यदपि दृष्टं तत्रेदं एकमपूर्व वस्तु विद्यते । अपराधिभिः साकं कीदृशो हार्दव्यवहारः क्रियते, कथं तेषां चरित्रं संशोधितं भवति, पुनस्ते जनाः परावृत्य कथं समाजस्यावश्यकाङ्गरूपेण परिणता भवन्ति सर्वाणीमानि कियदद्भुतानि एवं सुन्दराणि सन्ति ! स्वयमष्टा तव विश्वास एव न भवेत् । इदमवलोक्य निजदेशस्य दशाया विचारेण मम हृदये महान् खेदः समुत्पन्नोऽभूत् । भारते वयं अकिञ्चनान् साधारणजनान् तथा पतितान् कया दृष्टया पश्यामः ? तेषां कोऽप्युपायो नारित, पलायनस्य कोऽपि पन्था न दृश्यते । उत्थानस्योपायो न वर्तते । भारतस्य दरिद्राणां कोऽपि सुहृद् न पतितानां तथा पापिनामवलम्बदाता वर्तते । राक्षसवन्निष्ठुर: समाजः तेषु निरन्तरमाघातं कुर्वन् अस्ति । शृणु मित्र ! हिन्दुधर्म: शिक्षां तु ददाति - विश्वस्मिन् यावन्तः प्राणिनः सर्वेऽपि त्वदात्मनः केवलम् अनेकानि रूपाणि; परन्तु समाजस्य ईदृश्या हीनावस्थायाः कारणानि सन्ति – केवलमस्य तत्त्वस्य कार्यरूपे परिण- मनाभावः, सहानुभूते: हार्दिकतायाश्च अभावः । हिन्दुधर्मातिरिक्तः कोऽपि धर्म: ईदृशेन उच्चस्वरेण मानवात्मनः महिम्नः प्रचारं न करोति । पुनः स एव हिन्दुधर्म: येन प्रकारेण पैशाचिकतया दीनानां -