पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् । . ] वीरमित्रोदयमिताक्षरासहिता। ८१३ सशिरः सात्वा तदानीमेव शुध्यति' ॥ इति । 'अशुद्धान्स्वय. मप्येतानशुद्धस्तु यदि स्पृशेत् । विशुध्यत्युपवासेन तथा कृच्छ्रेण वा पुनः ॥ इति । लाविका प्रसवस्य कारयित्री । कृच्छ्रः श्वपाका. दिविषयः । श्वादिषु तूपवास इति व्यवस्था ॥ ३० ॥ . . (वी०मि०) अशौचान्यभिधाय सपदि तदपगमहेतूनाह- कालोऽग्निः कर्म मृद्वायुमनो ज्ञानं तपो बलम् ।। पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥३१॥ अकार्यकारिणां दानं वेगो नद्याश्च शुद्धिकृत् ।। संशोध्यस्य (१)च मृत्तोयैः संन्यासो हि(२) द्विजन्मनाम्॥३२॥ तपो वेदविदा शान्तिर्विदुषां वर्मणां जलम् ।। जपः प्रच्छन्नपापानां मनसः सत्यमुच्यने ॥ ३३ ॥ भूतात्मनस्तपोविधे बुद्धानं विशोधनम् ।। क्षेत्रज्ञस्येश्वरज्ञानाच्छु(३)द्विस्तु परमा मता ॥ ३३ ॥ कालो दशरात्रत्रिरात्रादिर्जननादौ ज्ञात्यादीनाम् । अग्निमन्म- यभाण्डादेरुपघाते । कर्म अश्वमेधादि ब्रह्महत्यादिमतः । मृजले गोध्रातानादेः । वायुर्मादेः। मनो विचिकित्साविषयस्य 'मन:- पूतं समाचार दिति वचनात् । ज्ञानं ब्रह्मविषयकं बुद्धितत्वस्य आ- त्मनश्च । तपश्चान्द्रायणादिमतः । जलं वस्त्रादेः। पश्चात्पापकरणा- नन्तरं तापः परिदेवनं कृतपापानाम् । निराहारउपवास एका- दशीव्रतादि । पापसामान्येऽमी सर्वे शुद्धिहेतवः । अकार्यकारिणं निषिद्धाचरणशीलानां पाने पर्याप्तधनदानं, नद्या अमेध्याद्युपहताया वेगो वर्षाम्वुप्रवाहः शुद्धिकृत् । अमेध्यस्य उच्छिष्टाधुपहतस्य मृत्तोयं च गन्धलेपापकर्षक, द्विजन्मनां ब्राह्मणानां च मानसपापवतां संन्यासः प्रव्रज्या शुद्धिकृत् । आधचकारेण नदीतीरभूमेः समुच्चयः मध्यमान्त्यचकारी मृत्तोययोः . परस्परसाहित्यं सूचयतः । हिशब्दः पादपूरणे । वेदविदामज्ञानकृतपापवतां तपो वेदाभ्यसनं, विदुषां वेदान्तार्थश्रवणवतां क्षान्तिरपकारिण्यप्रहर्तव्यबुद्धिविरहः, (१) शोध्यस्य मृच तोयं च-इति मु. पु. पाठः। (२) वै-इति मु० पु० पाठः । . - (३) ज्ञानाद्विशुद्धिः पर०-इति मु० पु० पाठः। .