पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । इति । किञ्च नत्वा गुरोचरणावित्यनेन श्रीचरणविद्यासतोऽप्यत्र कि- विचदुन्मुद्रयते । सोऽपि पर्यालोच्यमानः "विद्येति मातृकापीठं तत् पार्थिवमुदाहृतम् । मण्डलं कुण्डलीपीठं तदाप्यं परिकीर्तितम् || मन्त्रसंज्ञं क्रियापीठं तैजसं तत् प्रकीर्तितम् । ज्ञानपीठं तु मुद्राख्यं तद् वायव्यं सुरेश्वरि ! ॥ परेच्छामुखतो व्योम पीठत्वेनेह नाहतम् । तन्मूलस्योपचारस्य बाह्यस्याभावतः प्रिये ! ॥ चेष्टात्मको भवेद् वायुस्ततः स्यान्नतिरध्वरे । दीपः स्यात् तैजसस्तोयं चरुरिष्टो रसात्मकः ॥ पृथिव्या गन्धवत् पुष्पमुपचाराय पाद (ये?योः) ।” इति श्रीचरणसूत्रनीत्या श्रीपञ्चवाहक्रम॑मे॒वानुप्रवेक्ष्यति । सर्वेषामपि श्रीरसान्वयानामत्रैव तात्पर्यात् । तव्याख्यानवैदग्ध्यप्रकाशनं तु नात्य- न्तमुपयुज्यते । नत्वेति च नतेः कण्ठोक्त्या मन्त्रमण्डलादेरपि वायु- शक्तिसतत्त्वायाः स्वपरिस्पन्दनानुप्राणनाया मुद्रायास्तन्त्रान्तरारम्भ रूपो. योगानुगुण्यात् प्राधान्यं प्रत्याय्यत इत्यलमुपक्रम एव प्रसक्तानुप्रसक्तिका- प्राचुर्येण । उपरि प्रपञ्चयिष्यमाणाशेषतन्त्रार्थसूक्ष्मशरीरप्रायेयं गाथा । अत एवातिप्रपञ्च्यमानेयमतिप्रसङ्गाय भविष्यतीति संक्षिप्यैव व्याख्याता । उक्तार्थप्रपञ्चोपपादनं च तत्र तत्राग्रत उद्भावयिष्यते ॥ १ ॥ अथ तन्त्रप्रतिपाद्यमर्थतत्त्वं तत्परिज्ञानस्य प्रयोजनतयान्वेष्यतां चाभिदधानस्तन्त्रकृत् तत्रैवावृत्त्या तत्प्रयोजनमात्मविमर्श स्वरूपमप्युपेय- तयोपपादयति - बड्ढड महप्पआसो विमरिसविच्छुरिअणिच्चळुज्जोओ । सण्णाविसेसणिण्णअमत्तपअत्ताइ जत्थ सत्थाइ ॥ २ ॥ वर्धतां महामकाशो विमर्शविच्छुरितानिश्छलोद्योतः । संज्ञाविशेषनिर्णयमात्रप्रवृत्तानि यत्र शास्त्राणि || १. 'म एबा' ग. पाठ:. C