पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमकोपेठा | इति । योऽयमन्दादिश्यमानो भावः स्वहस्रतापरपर्याया "यस्मिन् काले सु गुरुणा निर्विकल्प प्रभाषितम् । तदैव किक दुकोऽसौ बजे तिष्ठति केवलम् ॥" इति श्रीरत्नमालामगीदचा शुणात् कालकेशविशेषात्मनः क्षणादेव सृष्टीनुमविष्टो मवकपि अद्भुतस्वभावचिदाहाद द्वितयसामरस्याका- रसारस्यरूपतया जीवन्मुक्त्याला महोपभोगो भवति । अथवा अत एव हेतोरमृतस्वभावो नित्यास्वाधतानैय व्ययोगात्। 'अत्योचारे कृते' इत्यारभ्य 'फलं यदुवा श्रीशिकाशासित्या मुहुर्तगहरवासरा- दिकालक्रमोत्कर्षकक्ष्यापपरामर्शदातदायोग स उपद्यत इत्यावृत्या योजना | तादृशा च भावेन हेतुभूतेन सर्वस्तिर्थक्त्व- मनुष्यत्वजीवत्वामृतस्वजडलाजउत्पादितारतम्यग्रन्यः मनातृवर्गः सबै- स्मात् "समनान्तं पाशजालसुन्मन्यन्ते पर शिवः ।” इति खिला विश्वविलासलक्षणाद् अन्थहेतोरुतीर्णी शुद्धचैतन्यस्वभावो भ वन् । सर्वचिरं "ब्रह्माशुषो दशसूर्ण विष्णोराः परं स्वतन् । सहलगुणितं तस्माद् रुद्रस्यानुः परं किल || तस्मालक्षगुणं मोक्तमीश्वरस्यायुरुतमम् । तस्मात् सदाशिवस्वायुः ओक्त कोटिंगुणं बुधैः ॥ समुद्रगुणित तस्माच्छिषोदेहधारणम् ।" इति श्रीलघुवृंहणीमर्यादोपपादित यावेष्ण्वादिपुरुपायुपत्रवृत्ति परिपाटीरू- पकालक्रमोत्खण्डनेन यावत्कालतवं सर्व पाषाणादिजङपदार्थस्वभौ- वापत्तिपर्यन्तमिदन्तासाम्राज्यं परमशिवीभावरूपचैतन्योत्कर्षकाष्ठावधिक महन्तासम्पत्संभोगसर्वस्वं चेति संपूर्ण विश्वतदुसर्णत्वसामरस्यास्वादसा- १. 'न्त्रं' ख. पाठ:- २. 'टो' ज. ज. पाठः, ३. 'यतया नै' क. पाठः. ४. 'त्वादि' ख. पाठः, ५. 'भावपर्य' ग. पाठः