पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महामारी। पर्यन्तं गणश्यति । तदा पनि इति तात्पर्यार्थः । यहुक्स माचार्यानिनवगुतपाद: - 'नल विद्यावतादि किञ्चित् सहकारिभा- बेनोपयोगि । केवलं परीक्षणशालोपयोगि इति । ओ इत्याश्चर्य- श्रोतिका देश्या "दर्शनान्तरकान्दारकण्टकडुमकोटाम् । wheregt किरातः कोऽपि कूटस्थो दत्ते मन्त्रावृतं मधु ||" इति संविदुल्लासस्थित्या व्रतोपवासादुपद्रवषडलोपायप्रयोजकानन्तशास्त्रान्त- रसङ्कटेऽपि प्रपणे श्रीमद्नुत्तरमप्रणयनमवीणस्य परमेश्वरस्य परमकारु- ध्यमात्रोपपादनमकीना नामकी सिद्धि या श्रीकुळगहरादिपु - “यत् तदक्षरमध्यकं शियाकडे चयस्थितम् । ध्वनिरूपमच्छिंतु ध्यानधारणवर्जितम् || तत्र चितं शिवायैवं वशयेद् युगपजगत् ।" इत्यादिना भोगमोक्षसामरख्यात्मकतयोपपाद्यत इत्यासूयते । तदुक्तं श्री- तन्त्रालोके - "अस्यां मूलौ सुख दुःख पन्थो मोडिः | चटकुम्भव देकार्याः वज्दाः नन्वस्मिनकुतोगविदाहादो मयस्वभावास्यादवपुषे पुरुषार्थे तदु- त्कर्षानुकूलया कालकमोपकल्पनीलया कयाचिदत्यन्ततीव्रयोपास्त्या भवि- तव्यम् । सा चास्मदादेः सबोन सम्पद्यत इति भूयमाणतामात्रसौभाग्य- मेतदर्थोम्नीलनं न पुनः सहदयानुभूतिपर्यवसायीत्याशहां क्षपयितु- PO खणमेसर्फसिएन कि अमभसहावेण पेण भावेण । सम्बोतिषणो सम्बो सम्बहर आगृह सम्बोहरणं ॥ ६६ ॥ समापभाषेमानेन भाषेन । सर्वोत्तीर्णः सर्वः सर्वचिरं लभते सर्वसौभाग्यम् ॥ १. 'ण्ठे व्यव' स. ग. पाठः.