पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | इति । तथा “नाभ्यां हृदयसञ्चारान्मनश्चेन्द्रियगोचरात् । प्राणायाम चतुर्थस्तु सुप्रशान्तपदे स्थितः ॥ (?)” इति । 'प्राक् संवित् प्राणे परिणते ति स्थित्या सर्वस्यापि रेचनपुरकादि- प्रपञ्चोपग्राह्यस्य वायुचक्रस्य ग्राणमात्रानुप्राणनत्वात् प्राणस्येत्येकवचनो- पन्यासः ॥ ४३ ॥ प्राणायामप्रसङ्गात् तदनन्तरोपकल्प्यमानानां शोषदाहालवानां त- त्त्वमुत्तेजयति – CH सोसो मळस्स णासो दाहो एअस्स बासणुच्छेओ । अब्बोळणं तणूणं णाणसुहासे अणिम्मिआ सुद्धी ॥ ४४ ॥ शोषो मलस्य नाशो दाह एतस्य वासनोच्छेदः । आप्लावनं तनूनां ज्ञानसुधासेकनिर्मिता शुद्धिः || इति । अर्चकानां ह्यर्चनोपक्रम एव काचिदलौकिकता सम्पाद्या | सा च मलोपलेपप्रक्षयादौ पर्यवस्यति । तत्र तदीयानां शरीराणां शोषो नाम तदायत्तस्य मलस्य संसाराङ्कुरकारणभूतस्याज्ञानस्य कर्शन मेवाख्या- यते । दाहश्च नाम तेषां प्रस्तुतस्यैव मलस्य या वासना संस्कारसारतया- वस्थानं, तद्युदासस्वभावो भवति । एवमाप्लावनमप्यज्ञानव्यपोहाविना- भावोद्भूतं स्वरूपलाभलक्षणाहाददायित्वादमृतायमानं यद् ज्ञानं स्वात्मा- वबोधस्तत्प्रसरधारावाहिकोपकल्पिता शुद्धिः पवित्रीकरणमिति । यदुक्तम- स्मत्परमगुरुमिः श्रीक्रमवासनायां - “संवित्सतत्त्वनैर्मल्यसिद्धये शोषणादिकम् । विकल्पसार्वभौमस्य शरीरस्याश्रयाम्यहम् ।।" इति । अयं भावः --पूजकानां हि प्रथमं प्राणपरिस्पन्दसारतया प्राणीभू- तवायुतत्त्वतादात्म्यानुसन्धानादुपरि करिष्यमाणयोर्दाहौप्लावनयोरुभयोरपि १. 'प्पा' ग. पाठ:. २. 'प्रमाणी' ख. पाठः, ३. 'ह' ख. ग. पाठ: