पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सहार्यमझरी घमन्तर्विद्भिः -- "परापरात्मनः स्वात्मनः परानन्दमयी स्वव्यतिरेककब- बनोचुक्ता परा शक्तिः पादुकेति गीयते" इति । तस्याश्च "वागुरामूलबलये सूत्राद्याः कवळीकृताः । तथा कुळार्णवज्ञानं पादुकायां प्रतिष्ठितम् ॥" इति स्थित्या प्रतिपादितसर्वार्थक्रमगत्वमवर्जनीयम् । यथा श्रीपूर्वे - "क्रमसङ्कोचगुळिका तद्विका सैकमूलिका । तत्तत्स्वरूपा वीरादिवीरान्ता पाउँ पादुका ॥" इति । एतच्च तत्प्रतिपादनमात्रोपक्षीणव्यापारे मदीये श्रीपादुकोदये तन्त्रे द्रष्टव्यम् ॥ ३८ ॥ अथैवमुपपादितस्य स्वात्मरूपपरमशिवभट्टारका विभिन्नस्य श्रीदेशि- कनाथस्य स्वातन्त्र्यसंविच्छक्तिविजृम्भणस्वभावमसाधारणं कृत्यपञ्चकं प्रक- टयितुं सर्वोत्तीर्णां भासां पृथग्वक्तव्यतयावस्थाप्य प्रथमं सृष्ट्यादिचतुष्टयं स्पष्टयति - सिट्टीए दह कळाओ टिईए दीवीस होन्ति सत्तीओ । एक्कादह संहारे तेरह ताओ तुरीअपव्वम्मि ॥ ३९ ॥ सृष्टौ दश कलाः स्थितौ द्वाविंशतिर्भवन्ति शक्तयः । एकादश संहारे त्रयोदश तास्तुरीयपर्वणि || इति । सृष्टिर्हि नामोद्योगावभासचर्वणात्मविलापननिस्तरङ्गत्वलक्ष णप्रथापञ्चकसमष्टिरित्यानयते । सर्वेषामस्मदादीनामपि प्रमातॄणामेतत्प्र- थापञ्चकाविनाभावः स्वयमूहनीयः । तथाहि - कुलालादयः स्वात्मसंवि दैकात्म्यावस्थितं कुम्भादिं भावं बहिः पृथक् कर्तुं प्रथममुचुञ्जते । तमेव बहिर्दण्डचक्रचीवरादिना परिवर्हेणावभासयन्ति । अवभासितं च तमापा- काँधिरोपणपाकँप्रतिष्ठापनादिना पौनःपुन्येन स्वात्मीयतयानुभवन्ति तदनु तदर्थक्रियामात्रतात्पर्यात् तत्रौदासीन्यमवलम्बन्ते । औदासीन्यमेव १. 'करी स्व' ग. पाठ:. १. 'ला', ३. 'ति' क. पाठ:. ४. 'वा' क. पाठः ५. 'ख्या' ग. पाटः ६. 'ता' क. पाठः ७. 'र' ग. पाठः,