पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18A त्रयसिद्धिव्याख्या योऽयं ‘गौरैः ’ इत्यनुगतरूपो व्यवहारः , स यथावभासमेव न यथा वल्विति 'तस्यानन्वयतः' इत्यत्र दर्शितम् । इतिः तर्ककाण्डीयन्यायोकि- समाप्तौ । , 17990, अनन्तरोक्तमर्थं लोकेन संगृति--यथेति । वायुः : बाह्यथवादिन वेदान्तविवेकबाण वादिनः । इतिः तर्ककाण्डग्रन्थसमाप्तौ । इति श्रीब्रह्मसिद्धिव्याख्याने तर्फझण्डघ्याख्यानं शवपाणिना कृतम् ॥