पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
138
ब्रह्मसिद्धिः

इत्यनवगतेचेष्टादिवत् । न दे स्मर्यमाणे रजते सा प्रवृविः, तद्देशासंनिधेः न हि प्रतीतिमुपगतेऽपि वस्तुनि यत्र तस्यासंनिधिस्तत्र तेनार्थं प्रवर्तते । स्यादेतत्--रजतस्य प्रतीतेरसंनिधेश्चप्रतीतेस्तत्र प्रवृत्तिः । तत्र ; शुक्तिकाशकल एव प्रवृत्तेः । तत्रैव तु प्रवृत्तिस्तत्संनिधिनिबन्धन ; रजतमात्रप्रतीतेः स्मृतिविवेकशून्यत्वाच्च प्रवृत्तिरन्यत्रापि स्यात्, असंनिधाना ग्रहणस्य तत्राप्यविशेषात् ।

अथ मतम् --अन्यदेशेषु वस्तुषु सविशेषेषु प्रत्यक्षावगतेषु रजता- द्विवेकभ्रहणादप्रवृत्तिः, शुक्तिकाशिकले तु रजतसाधारणशुङ्कभास्वररूपमात्र प्रतीतेर्विशेषाप्रत्ययाच्च ' स्मृतिविपरिवर्तनों रजताद्विवेक’ग्रहणात् प्रवृत्तिः ; एवमप्यदृष्टेषु ‘लोष्टादिषु ततोऽन्यतानवधारणात् प्रवृत्तिः स्यात् । अथ न तेषु रजतावगमः, इतरत्राथ न; भावे वा विपरीता ख्यातिरभ्युपगता स्यात् । अथादृष्टवादेवादृष्टेषु न प्रवर्तते, शुक्तावार्थ न प्रवर्तेत । ननु दृष्टा शुक्तिः सामान्यरूपेण सत्यम्; न तु तद्रजतथिनः प्रवृत्तिहेतुः । यत्तु तथा रजतरूपम् 'न तेनावगमः; ‘स यथा चक्षुषा असंप्रयुक्तस्य नास्ति, तथा संप्रयुक्ताया अपि शुक्तेः । यदि मन्येत-दृश्यमानस्मर्यमाण- योरविवेकाच्चक्षुःसंप्रयुक्त एव प्रवर्तते, नंतरस्मिन् ; तत्रापीदं विचार्यम्-- विवेकग्रहस्य विवेककृतोऽभावात् संनिधिप्रतीतेरभेदबोधस्ततो वा प्रवृत्तिः, भेदावबोधाभावमात्राद्वा ३ पूर्वस्मिन्विपर्ययः, उत्तराभिमन् दृश्यमानादृश्यमानयोः संप्रयुक्तासंप्रयुक्कयोर्वा न विशेषः, भेदाग्रहणस्य तुल्यत्वात्; न हीन्द्रिय संयोगस्य दर्शनस्य वा कश्चिदग्रह उपयोगः, अमृतसमारोपे वस्ति; न कथंचिदगृहीतेऽसंप्रयुक्ते वैन्द्रियकः समारोप उपपद्यते ।

स्मृतं प्रत्यक्षवो मिनं वज्ञानादेव चेत् कुतः ।


1 ना--B.

2 क प्रह-B nd 0.

3 B omit= ले

4 अन्यतान्यतानवधारण->

5 अभ्युपेता-And :3.

6 प्रवर्तते-B,

7 तेन नावगमः—B .

8 B omits स.

9 0 add ण.

10 A units p.

11 भौग-B