पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
137
नियोगकाण्डः

चावेदकत्वान्नान्यापेक्षादपि ततोऽर्थसिद्धिः । किं तह्रदं युक्तिसंनिकृष्ट चक्षुषि रजतम्’ इति ? स्मृतिः, सामान्यग्रहणात् । भ्रान्तिस्तर्हि कथम् प्रत्यक्षस्मर्यमाणयोर्विवेकग्रहणात्; सोऽयं भेदाग्रहणेऽभेदग्रहणभिमान विवेकरहितानाम् यथा दूरादन्तरालाप्रहणे वृक्षादिषु संश्लेषग्रहणामिमानः । तस्मात् ‘स्मरामि’ इति विवेकशून्या रीतस्मृतिरेषा । अत्रोच्यते-

नैतन्न हि प्रवर्तेत युक्तिकाशकले तदा ॥ ११५ ॥ ।
रजते सा प्रवृत्तिश्चेन्न तस्यासंनिधानतः ।
असंनिधानाबोधचेत् प्रवत्तिनियमः कुतः ॥ ११६ ॥
नवर्तते यत्तत्रैव तत्तत्संनिधिकारितम् ।
अन्यत्र भेदग्रहणाद्विवेकाग्रहणात्तथा . ११७ ॥
प्रव्रत्तिभेदः सादृश्याद्विवेकाग्रहणं यदि ।
अदृष्टेषु प्रवर्तेत लोष्टादिष्वविवेकतः ॥ ११८ ॥
न तत्र यदि तद्वद्धिः शुक्तिकाशकलेऽपि न ।
अथास्ति विपरीतार्था ख्यातिर्निह्यते कथम् ॥ ११९ ॥
अडष्टवादप्रवृतिः शुक्तिकाशकले सम ।
दृष्टं तवेन रूपेणं तत् प्रवृत्तेरंकारणम् ॥ १२० ॥
दृष्टस्सृताधिवेकाच्चेदिदमत्र परीक्ष्यताम् ।
तरवबोधादथातचाबोधद्रजत वेदनात् ॥ १२१ ॥
इष्टे प्रवृत्तिः पूर्वस्मिन्विपरीतार्थता भतेः ।
न दृष्टादृष्टयोर्भदः परस्मिन्नोपयोगिनी ॥ १२२ ॥
वयोगदर्शने ते ‘हि समारोपोपयोगिनी ।
नाइटेऽसंप्रयुक्ते वा चाक्षुषः स्याद्विपर्ययः ॥ १२३ ॥

यदि चक्षुषा संप्रयुक्तं शुक्तिशकलं न ‘रजतम्’ ( इति प्रतीयात, रजतं ।

वा तथा, न शुक्तिका°शकल आदित्सया प्रवर्तेत रजतार्थ, तस्य ‘रजतम्


1 B add« तत्.

2 --A.

3 नि-M

4

5 A and B omi> .