पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
75
नियोगकाण्डः

संजायते ; सतेि प्रमाणे तत्सामथ्र्येनंव प्रमेयबोधोत्पत्ते । न वड कोपकरणे समग्रे प्रमाणे सतीच्छापि पुरुषस्यापेक्ष्यते ज्ञानं प्रति, अनिष्टानामप्यवबे धात् ; प्रागेव विधिः ।

तामेव विधेरनपेक्षत कर्मावबोधं दर्शयति

वर्गकामो यजेतेति बोधेऽस्मिन्नर्थे व्यपेक्ष्यते ।
विधिरन्योऽनवस्थानान्नायं कर्मण्यवस्थितेः ॥ २ ॥

न कर्मविधिवाक्यार्थज्ञानप्रवृत्तं विघिरपेक्ष्यतेऽन्युः , न तद्भत एव बा ; अन्यस्मिन्ननवस्थादोषात्, तदर्थज्ञानेऽपि विध्यन्तरस्यापेक्षणीयत्वात्; तदतस्य च धर्मविषयत्वेन तद्वोधं विघातुमसामर्थीत् ।

ननु यथैषां ग्रहणं विध्यन्तरमपेक्ष्यते “ 'स्वाध्यायोऽध्येतव्यः” इति, न चानवस्था ; तद्वत् तदर्थबोधेऽपि स्यात् । अरित च विधिः --- | 2 वेदः कृत्स्नोऽधिगन्तव्यः" इति । विषम उपन्यस ---अप्रवृत्तेऽपे हि खाध्या- याध्ययनविधिवक्याध्ययने पुरुषान्तराधीतत् ततः तस्य “चान्येषां च व|क्यानामध्ययने प्रवर्तते, शारवन्तरीयाङ्गोपसंहार इव श्रवणमात्रात्; न रवल खधीतमेव वाक्यं प्रधर्तयति ; यथैकस्तथा पुरुषान्तराण्यपि, अनादि त्वाद्वेदवत् तदध्ययनस्यादि । अनवबुद्धार्थस्स्ववबोधविधिर्नावबोधे प्रवर्तयति, तदर्थबोधश्चेद्विध्यपेक्षः; न तत्र स एव प्रवर्तयति, अनवबुद्धार्थत्वादितेरेः तराश्रयं स्यात्--तदर्थबोधात् प्रवृत्तिः प्रवृत्तस्य च तदर्थबोध इति । तस्माद्विध्यन्तरमपेक्षितव्यमत्यनवस्था । न च " ‘वेदः कृत्स्नोऽधिगन्तव्यः ” इत्यपूर्वार्थविधिः; ‘ 'दृष्टो हि तस्यार्थः कर्मावबोधनम्' इति न्यायप्राप्तेः र्थः प्रदर्शयेते । अथाप्येष विधिः-स्वाध्यायाध्ययनविधिन।चूंक्षिप्तर्मार्थज्ञानम् उच्येत ; तथापि ब्रह्मखरूपाभिधायिवेदव।क्यप्रभवे बोधे न पृथग्वािधि रपेक्षितव्यः, कर्मविधिवाक्यवत् यथव *खर्गकामो यजेत ” इति '

सामान्यविधिना सिडे नान्योऽपेक्ष्यते, अनवस्थानात ; सत्यपिं विधाबन्य


1 Tait.-Arab . 2-15

2 Manu. p-185

3 B omits च

4 Sabars-Bhasya -1-1

5 च्यते--B

6 Mait-Sai. 2-6-6

7 त्यादि B

8 सिद-B