पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओम् ।

॥नियोगकाण्डः॥

एवं प्रत्यक्षादिविरोधत् कर्मविधिविरोधच श्रुतार्थपरिग्रहे, ये मन्यन्ते वेदान्तानामुपचरितार्थत्वं तत्प्रतिबोधनाय विहितः प्रयत्नः । संप्रति तु--- एवं ब्रुक्तम् प्रामाण्यम्न ; 'चोदना काय एवायं वदस्य , भूतरूप लक्षणोऽथ धर्मः" ; चोदनाप्रमाणको वेदार्थ इति यावत् ; चोदना च प्रवर्तक वचनम् ; तस्मात् कार्यार्थं वेदः प्रमाणम् , वेदान्तानामपि तु प्रतिपत्तिकर्तव्यताप्रामाण्यभाजां तदनुगतभूतात्मतत्वविषयबांधक तन्मुखेन त्वम्, अतस्तेऽपि कार्यनिष्ठतांनातिवर्तन्ते ; तथा च कथं तर्हि मन्त्रार्थ वादाः सोपनिषत्का इत्याशङ्कय / % °चोदना हि भूतं भवन्तम्” इत्याद्युक्तम्_ एतदुक्तं भवति, कार्यमर्थमवगमयन्ती चोदनैव भूतादिकमप्यर्थमवगमयतीति -ये मन्यन्ते, तत्प्रतिबोधनाय प्रयत्यते । तिस्रश्च प्रतिपत्तयो | ब्रह्मणि ; प्रथमा तावच्छब्दात् , अन्य शब्दात् प्रतिपद्य 'तत्सन्तानवती ध्य(नभ वनोपासनादिशब्दवाच्या, अन्य। तते लब्धनिष्पत्तिर्विगलितनिखिलविकल्पा साक्षात्करणरूपा । तत्र प्रथमामधिकृत्योच्यते

शब्दाद्यदात्मविज्ञानं तन्न तावद्विधीयते ।
भवत्यधीतवेदस्य तद्धि कमवबोधवत् ॥ १ ॥

ब्रह्मणो हि प्रमाणान्तरानषिगमनथिरूपत्वाच्छब्दाधिगम्यस्वभाव - विषयं ज्ञानं विधेयम् । तत्र यच्छब्दादेव ज्ञानं तदविधेयम् , विधि- मन्तरेण भावात् कर्मावबोधवत् । यथैव « « ""स्वर्गकामो यजेत ” इति श्रुतवाक्यस्य वाक्यार्थावबोधस्तद्वाक्यप्रामाण्यादेव भवति, न विध्यन्तरमपे

क्षते ; तथात्मस्वरूपाभिधायिवाक्यप्रामण्यावात्मावबोधो विध्यनपेक्षः


1 बाघनाय-C

2 Mu.-S. I-1-2

3 कायऽर्थे—A

4 |नष्ठता-B

5 Sabara-Bays I-1->

6 Bond gonit आदि

7 C omits त

8 अन्य तु A

9 रेणा-A and B

10 B omits रूप

11 स्वभावताद्विषयं-B

12 Tait.Sard. 9 5-5

13 थैवोध--A

14 यत--B

15 वेवास्म-A