सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषयसूची.

खण्डः (१) प्रजासर्गनिरूपणपरः प्रथमः प्रश्क्षः पुटः
१. सुकेशादीनां षण्णां भगवन्तं पिप्पलादं प्रति गमनम्
२. तान् प्रति पिप्पलादेन संवत्सरप्रतीक्षाविधानम्
३. कबन्धिना कात्यायनेन प्रजासृष्टिविषयप्रश्रकरणम्
४. पिप्पलादस्योत्तरम् । तत्र प्रजापतिना रयेिप्राणरूपमिथुनसृष्टिः "
५. प्राणो भोक्ता रयिर्भोग्यम्
६. प्राणशब्दितेन्द्रियनेिर्वोढृत्वात् भोक्ता प्राणः
७. भोक्ता परमात्मात्मक
८. तन्न प्रमाणं ऋडान्तः १०
९. संवत्सरः प्रजापतिः । दक्षिणायनं रयिः पितृयाण: ११
१०. उत्तरायणम् । 'अनेनादित्यमभिजयन्ते'। न पुनरावर्तन्ते १३
११. संवत्सरात्मविषय ऋड्मन्त्रः १६
१२. मासः प्रजापतिः । कृष्णपक्षेो रयिः, शुक्लपक्ष: प्राणः १७
१३. अहोरात्रः प्रजापतिः । अहः प्राणः, रात्रिः रयिः १८
१४. अन्नं प्रजापतिः । तस्मात् प्रजा: प्रजायन्ते १९
१५ १६. ये अन्नपराः ते प्रजा उत्पादयन्ते । तेषामयं लोकः । ये तपोब्रह्मचर्यपरा: तेषामसौ लोकः । २०

(२) इन्द्रियेभ्यः प्राणश्रेष्ठयप्रतिपादनपरो द्वितीयः

१. भार्गवस्य वैदर्भेः प्रजाधारकदेवविषयः प्रश्नः २२
२. आकाशादीनां भूतानां कर्मेन्द्रियाणां ज्ञानेन्द्रियाणांं च स्वयं २२
३. मुख्यप्राणः तन्मोहं शमयन् स्वस्य तद्धारकत्वमाह २४
४. अश्रद्दधानानां तेषां श्रद्धाजननाय मुख्यप्राणस्योत्क्रमणं प्रतिष्ठानं च २४-२५
५-१३. वागादीनां मुख्यप्राणस्तोत्रम् २५-३०

(३) शरीरे (बहिश्च) प्राणवृत्तिविभजनपरस्तृतीयः

१. कौसल्यस्याश्वलायनस्य प्राणस्य उत्पतिविषय: शरीरे आगमनादिविषयश्च प्रश्नः ३१
२. प्रष्टुरस्य पिप्पलादेन प्रशंसा प्रतिवचनप्रतिज्ञा च ३१
३. प्राणस्य परमात्मन उत्पत्ति : । छायाया इव मनस इव च अप्रयत्रेनैव शरीरे आगमनम् ३२
४. प्राणस्य स्वात्मानं विभज्य पृथगवस्थानम् ३२
५. प्राणापानसमानरूपेणावस्थानम् ३३