पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् चेतयन्ते । नारित परलोकः मृत्युरेवापवर्गः । तदेतदस्मदर्भिप्राया- नुबन्धिना वाचस्पतिना प्रणीय चार्वाकाय समर्पितम् । तेन च शिष्योपशिष्यद्वारेणास्मिंल्लोके बहुलीकृतं तन्त्रम् । ७१ ( ततः प्रविशति चार्वाकः शिष्यश्च । ) चार्वाकः – वत्स, जानासि दण्डनीतिरेव विद्या । अत्रैव वा- - तीन्तर्भवति धूर्तप्रलापस्त्रयी । स्वर्गोत्पादकत्वेन विशेषाभावात् । आकाशस्यापि 'नीलं नमः' इति प्रतीतेर्गोलाकारप्रतीतेश्च जलादौ दर्शनाच प्रत्यक्षत्वमित्यर्थः । इतरेषां शब्दादीनां पञ्चस्वेवान्तर्भावः पृथिव्यां गन्धोऽप्सु रस इत्यादि । अर्थकामौ पुरुषार्थाविति वार्ता च दण्डनीतिरिति द्वितीयशास्त्रं सम्यक् । अत एव तद्वितीयमान्वीक्षिकीत्रयीरूपं शास्त्रद्वयं लोकायतेनाङ्गीकृत- मित्यर्थः । भूतान्येव चेतयन्ते । भूतानि समष्टिरूपेण शरीरात्मना चेतयन्ते । यद्यपि तेजस्येव प्रकाशनशक्तिः प्रतिपाद्यो दृष्टान्तस्तथापि पदार्थसंसर्गमहि- नापि शक्तिरुत्पद्यते । किरणादिभ्यो दाहशक्तिमत्सूर्यकान्तवन्मधुवृतसंयोगा- दिना विषार्तिवत्पूगनागवल्लीचूर्णमेलनाद्रागवद्वेत्र वीजवद्दाहसंयोगवशात्कदल्युत्पा- दनशक्तिवदित्याद्युन्नेयम् । नास्ति परलोक इति शब्दस्य प्रमाणत्वनिरासात्प- रलोकप्रतिपादकशास्त्रस्य शब्दात्मकत्वादस्याप्रमाणत्वात्परलोकभोक्तुरात्मनश्चा- भावादित्यर्थः । मृत्युरेवापवर्ग इति । देहपात एव मोक्षः । परप्रसिध्या मोक्ष इत्युक्तम् । पुण्यपापयोः प्रभावात्तदनुसारिणी पुनः शरीरोत्पत्तिरपि नास्ति वलाहकादिवत् । तदेतदित्यादि तन्त्रमित्यन्तं स्पष्टम् । तन्त्रमिति शास्त्रम् । अत्र सहसैवार्थसंपत्त्या पताकास्थानकेन पात्रप्रवेशं सूचयति । लोकायतशास्त्रं चा- काय समर्पितम् । स च शिष्यपरम्परया लोके बहुलीचकारेत्युक्त्वा सहसै- वार्थसंपत्तिरूपया पात्रस्य प्रवेशनाच्छिष्यं प्रयाह चार्वाकः । वत्सेत्यादि । दण्डनीतिरेव विद्या ज्ञानसाधनं दण्डनीतिशास्त्रम् । वार्ता नाम अर्थानर्धप्रतिपा- दकं शास्त्रम् । तदपि दण्डनीत्यामन्तर्भवति । धूर्ततामापाद्य प्रलाप इत्युक्तम्- बेत्यर्थ: । तत्त्वानि सपरमार्थानि भूतान्येव शरीराकारपरिणतानि चेतयन्ते ज्ञानज- नकानि परलोकः स्वर्गादिः, अपवर्गो मोक्षः, अस्मदभिप्रायानुरोधिनास्मदीयता- त्पर्यानुसारेण ।—दण्डनीति: राजनीतिः । अत्रैव राजनीत्यामेव वार्तान्तर्भवति राजसेवाप्रतिपादिका नीतिरन्तर्भवति । नवी वेदत्रयी धूर्तप्रलापः वञ्चकानर्थकवच- १ 'अभिप्रायानुरोधिना' इति पाठ: ।