पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् ६७ दम्भः – (नेपथ्ये) 'भो भोः पौराः एष खलु संप्राप्तो देवो महामोहः । तेन, " निष्यन्दैश्चन्दनानां स्फटिकमणिशिलावेदिकाः संस्क्रियन्तां मुच्यन्तां यन्त्रमार्गाः प्रचरतु परितो वारिधारा गृहेषु । ‘वाराणस्यां मृतस्य च' इत्यादयः स्मृतयो ज्ञानेनैव मुक्तिरिति प्रतिपादनपरा इति न काचित्क्षतिः । काश्यामपि कैवल्यमुक्तेरेव प्रतिपादनाज्जीवन्मुक्ति- प्रतिपादकं शास्त्रमर्थवादः । तथा चोक्तं संक्षेपशारीरके – 'जीवन्मुक्तिप्रत्ययं शास्त्रजातं जीवन्मुक्तिः कल्पितं योजनीयम्' इति चेत् । तन । ‘भूयश्चान्ते वि- श्वमायानिवृत्तिः’ इत्यादिश्रुतिभ्यो जीवन्मुक्तिप्रतिपादनात् । जीवन्मुक्तः खानु- भवैकवेद्यत्वाच । एतच षष्टाके निरूपयिष्यामः । तथा च काशीखण्डे– 'इह पाशुपताः शुद्धा आकल्पब्रह्मचारिणः । जितेन्द्रियातपोनिष्ठास्तत्त्वार्थज्ञाननि- र्मलाः ॥ कन्दमूलफलाहाराः परतत्त्वार्पितेक्षणाः । सत्यवन्तो जितक्रोधा नि- महा निष्प्रतिग्रहाः । निर्द्वन्द्वा निश्चयार्थाश्च निरहंकारवृत्तयः । ते देवतामयात्मानो मचित्ता मत्स्वरूपिणः ॥ एते पूज्या नमस्याश्च महुच्या मत्परायणैः ॥” इति । काश्यां जीवन्मुक्तिरप्यस्तीति ध्येयम् । अयमत्र दम्भाशयः । आगन्तूञ्जनान्का मादीन्प्रयुज्य निर्गमयिष्यामः । तत्र स्थितान्स्द्रयातनादिकं प्रवेशयिष्यामः । जीवन्मुक्तान् मधुमतीविद्यया योगाद्वंशयिष्याम इललमतिविस्तरेण । अत्र विलासो नाम प्रतिमुखसन्धेः प्रथममङ्गम् | नष्टदृष्टार्थरूपवीजस्य समीहात्मतया वर्णनात् । तदुक्तम् – 'दृष्टार्थविषयागीहां विलासं परिचक्षते' इति ॥ इतः परं नेपथ्योक्तिलक्षणेनोपसंधिनाङ्कपात्रप्रवेशः । यद्वा चूलिकया पात्रप्रवेशः । तदुक्तम् ‘नेपथ्याङ्कगतैः पात्रैचूलिका कार्यसूचना । यद्वा प्रवेशकेनैव अङ्गपात्रप्रवेशकः ॥' इति ॥ १४ ॥ निष्यन्दै रित्यादि । धारागृहेषु धाराप्रधानेषु हर्म्येषु । यन्त्र- मार्गा मुच्यन्ताम् । जलप्रस्रवणार्हाः क्रियन्तामित्यर्थः । तत्र वारि प्रसरतु । हर्म्येषु प्राप्नोति ॥ १४ ॥ राज्ञामागमने यान्यपेक्षितानि लोके तान्याह- -निष्यन्दैरिति । चन्दनानां निष्यन्दैः सेकै: स्फटिकाच मणयश्च त एव शिला यासु तादृश्यो वेदिका: स्फटिकरलनिमितानि चत्वराणि संस्क्रियन्तां परिष्क्रियन्ताम् । यन्त्रमार्गा जलयन्त्रद्वाराणि क्रीडार्थनापणेषु रचितानि मोच्यन्तामुद्धाट्यन्ताम् । अनेनापणशु- द्वारो ध्वन्यते । वारिधारा जलधारा गृहेषु परित इतस्ततः प्रसरतु | नगरालंका- रोऽनेन सूचितः । स्फुरन्तो दीप्तिमन्त उरवः स्थूला मणयो यातु तादृश्यस्तो- रणानां श्रेणयः पतयः समन्ताच्चतुर्दिक्षुच्छ्रीयन्तामुच्चैर्बध्वन्ताम् । अनेन राजगृ- १ 'भोभो जनाः' इति पाठः । २ 'मोच्यन्तां' इति पाठः ।