पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः सर्वमेवाक्रान्तम् । तेषां तु विरलः प्रचारः । तेनैते पापा: सांप्रत पितरमस्मांश्चोन्मूलयितुमुद्यताः । - रतिः — *सान्तं पावं । अज्जउत्त, किं ऍरिसं पावं विद्दे- सनमत्तेण तेहिं आरद्धं । होदु । अस्स उवाओ कोवि मन्तिदो ? ३० कामः – प्रिये, अस्त्यत्र किंचिन्निगूढं बीजम् । - रतिः – अज्जउत्त, ता किं ण उच्घाडीअदि ? | - - कामः – प्रिये, भवती स्त्रीस्वभावाद्भीरुरिति न दारुणकर्म पापीयसामुदाह्रियते । रतिः – ( समयम्) अज्जउत्त, केरिसं तम् ? । -

  • शान्तं पापम् । आर्यपुत्र, किं तादृशं पापं विद्वेषणमात्रेण तैरा-

रब्धम् । भवतु । अस्योपायः को वा मन्त्रितः ? । + आर्यपुत्र, तल्कि नोद्धाव्यते ? । + आर्यपुत्र कीदृशं तत् ? । तच्चेति । तेनेत्यादि । तेन तातवलभतयास्माभिः सर्वस्यावृतत्वेन ते नित्र- त्तिसन्तानभूताः सोदराः पापाः पितरं मनोरूपमस्मान्कामादींश्चोन्मूलयितुं मूलो- च्छेदं कर्तुमुद्यता उद्युक्ताः॥ – शान्तं पापमित्यादि । भवतु भवतुनाम । कामप्रवेदने लोट् । अस्योपायः को वा मन्त्रितः । को वा मन्त्रितस्तैरिय- न्वयः । उत्तरमाह कामः । अस्यत्र किंचिनिगूढं बीजमिति । निगूढं गौप्यत्री- जमनर्थस्य निदानमभूतम् । किंचिद्वस्तु वक्तुमयोग्यं रहस्यमित्यर्थः ॥ - रतिरि- त्यादि । अवश्यमुद्धाटनीयमित्यर्थः ॥ - काम इत्यादि । स्त्रीचापलाद्भवती । 'भातेर्डवतुः' इति डवतुप्रत्ययः । 'उगितश्च' इति ङीप् । पापीयसां दारुणं कर्म नोदाहियते ॥ रतिरित्यादि ।-समय मिति । भयेन सह वर्तनं यस्मिन्कर्मणि तत्समयम् । आर्यपुत्र कीदृशं तत् । दारुणं भयंकरं कर्म कीदृगित्यर्थः ॥ सर्वस्य मनोविकारत्वात्पिनुपार्जितमिति भावः । [ रतिः —— शान्तं पापं शान्तं पा- पन् । आर्यपुत्र, किमिदं पापं विद्वेषमात्रेणैव तैरारब्धम्, अथवारत्युपायः कोऽप्यत्र मन्त्रितः । ] निगूढं गुप्तं बीजं कारणम् | [ रतिः— आर्यपुत्र, तल्कि नोद्घाट्यते । ] [रतिः——आर्यपुत्र, कीदृशं तत् ।] हताशानां नष्टाशानां किंवदन्ती जनश्रुतिः लोकप्रसिद्धिः १ 'एदं पावं विदेसमेत्तकेण आरद्धं । अहवा अत्थि उवाबो कोवि एत्थ मन्तिदो' इति पाठः । २ 'अप्यस्त्यत्र' इति पाठः ।