पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् तेन च शान्तपथप्रस्थितेनात्मनो विनोदार्थं प्रबोधचन्द्रोदयाभि- धानं नाटकमभिनेतुमादिष्टोऽस्मि । तदादिश्यन्तां भरता वर्णिका- परिग्रहाय । - नटी – ( सविस्मयम्) * अजउत्त, अचरियं अच्चरियं । जेण तथाविणिअभुअवलविक्कमैक्कणिब्भच्छिदस अलराअमण्डलेण आय- १७ ग्णाकिट्ठकठिणकोअण्डदण्डबहलवरिसन्तसरणिअरजेजरिदतुरंअतरं- णिरन्तरणिवडन्ततिक्खैविशिखनिक्खित्तमहस्सपल्लत्थतु- अमालं

  • आर्यपुत्र, आश्चर्यमाश्रर्य । येन तथाविधनिजभुजवलविक्रमैकनिर्भ-

सिंतसकलराजमण्डलेन आकर्णाकृष्टकठिनकोदण्डदण्डबहुलवर्षच्छरनिकर- जर्जरिततुरङ्गतरङ्गमालम्, निरन्तरनिपतत्तीक्ष्ण विशिखनिक्षिप्तमहास्त्रपर्यस्तो- - संवन्धनिबन्धना वैयधिकरण्यनिबन्धना । परिणामालंकारो वा नादानां यशोविषयोद्गानरूपेण परिणमनात् ॥ ५॥ – तेनेलादि सविस्मय मित्यन्तं सुगमम् । एतावता किं स्यात्तत्राह- तेन चेति । अभिनेतुमभिनयेन प्रसादयितुम् । अ- भिनयप्रदर्शने किमपेक्ष्यते तदाह — तदादिश्यन्तामिति । भरता नटाः । वर्णि- कापरिग्रहाय नटवेशपरिग्रहाय ॥ – 'आयण्णायट्टः' इत्यत्र 'टस्य ठः' इति सूत्रेण टकारस्य ठकारः | योगविभागान्नित्यं ठकार इति वृत्तिकारः । अतोऽठत्वं चि न्त्यम् । आयण्णायट्टेत्यादि विशेषणत्रयेण रूपकात्मकेन सेनायाः समुद्रसाम्यमु क्तम् । मधुमथनेत्युपमालंकारः । मन्दराहिहादेति शौरसेनी भाषा । तस्यां शौरसेन्यां ‘अघावतोस्तोः' इति तकारस्य दकारः । प्राकृते तु प्रायो लुक् । तु - - येषु कीदृश्यो रणक्षोणयः | नृत्यन्त्यः पिशाचाङ्गना यातु ताः । इति गानविशेषों ध्वनितः । 'ततं वीणादिकं वाद्यमानद्धं नुरजादिकम् । वंशादिकं तु सुषिरं । कांस्यता- लादिकं पनम् ॥' इत्यमरः ॥ ५ ॥ - एतावता किं स्यात्तत्राह - तेन चेति । अभिनेतुमभिनयेन प्रसादयितुम् । अभिनयप्रदर्शने किमपेक्ष्यते तदाह – तदादि- श्यन्तामिति । भरता नटाः । वर्णिकापरिग्रहणाय नटवेषपरिग्रहाय । नटी प्राकृतं – अज्जेति छाया । [ नटी - आर्यपुत्र, आश्चर्यमाश्चर्यन् । येन तथा निजभुजवलवि- क्रमैकनिर्भत्सितसकलराजमण्डलेनाकर्णाकृष्टकठिनकोदण्डदण्डबहलवर्षच्छर निकरजर्जरी- कृततुरङ्गतरङ्गमालं निरन्तरनिपतत्तीक्ष्णविक्षिप्तशत्रसहस्र पर्वस्तोतुङ्गमातङ्गमहामहीधर- । १ 'अचरिअं अच्चरिअम्' इति पाठः । २ 'जज्जरीकिततुरअ' इति पाठः । ३ 'तिक्खविक्खित्तशस्त्र' इति पाठः । ३