पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् २०७ - श्रद्धा — पुत्रि, तदाकर्ण्य मायया श्लाध्यमेतदित्युक्तम् । मन- सा चानुमोदितम् । सङ्कल्पेन प्रोत्साहितम् । खामी संप्रति सन्मित्र- पथमिवापन्नः । शान्तिः– ( सखेदम्) हा धिक् हा धिक् पुनरपि तामेव संसार- चागुरामपि पतितः स्वामी । श्रद्धा – न खलु न खलु । - शान्तिः –ततस्ततः । , श्रद्धा — ततः परिपार्श्ववर्तिना तर्केण तान्सर्वान्क्रोधावेशकषा- यितनयनमालोक्याभिहितः । स्वामिन्, किमेवमेभिर्विषयामिषग्रासगृ- नुभिरास्थानिकैः पुनरपि तेष्वेव तथैव विषमविषयाङ्गारेषु निपा- त्यमानमात्मानं नावबुध्यसे । ननु भोः, - न्वयः ॥ ६ ॥ तत इत्यादि । मनसा चानुमोदितम् । मानसोपासनाज नितं फलं सिद्धमभूदित्यर्थः । सङ्कल्पेन प्रोत्साहितं पुनःपुनर्विकल्पा भूयासुरिति । खामी ईश्वरः सन्मिन्नपथमापन्न इव सन्मित्रबुद्धिमार्गमापन इव मोहवशादेतेषां विप्र- लम्भकत्वं न जानातीत्यर्थः । वागुरां जालम् । परिपार्श्ववर्तिनेत्यादि । तर्केण बुद्धिवृत्तिविशेषेण क्रोधातिशयकषायितनयनं यथा भवति तथा तान्सर्वानु- पसर्गानवलोक्य स्वामी अभिहित इयन्वयः । अत्र निरोधाख्यं निर्वहणसन्धेर्द्वि- तीयमङ्गम् । मधुमतीविद्यया पुरुषनिष्ठकार्यस्य प्रबोधोदयरूपस्य पुनरन्वेषणात् । यथोक्तम्-‘कार्यान्वेषो निरोधः स्यात्' इति । स्वामिन्नित्यादि । आस्थानिकैधू- भज |॥ ६ ॥ श्राव्यमतिसमीचीनम् । अनुमोदितमेवमेवेदं नान्यथेत्युक्तम् । प्रोत्साहितं सोद्योगं कृतम् । भवतु को विरोध इत्यङ्गीकारः संमतिः । वागुरां स्थूलरज्जुनिर्मितं जालम् । न खलु न खलु । नहि नहीत्यर्थः । परिपार्श्ववर्तिना निकटवर्तिना तर्फेण सदसद्विचारणेन सर्वांन्मायामनःसंकल्पादीन्क्रोधावेशेन कोपाविर्भावेन कषायिते आ- रक्तीकृते नेत्रे यस्यां क्रियायां यथा स्यात्तथालोक्याभिहित उक्तः स्वामी । किमुक्त इत्याह – स्वामिन्निति । विषया एवामिषं मांसं तस्य ग्रासं गृघ्नन्त्यभिलषन्ति ते गृनव- स्तैरास्थानीधूर्तकैः सभाप्रतारणाय गृहीतबकव्रतैः तेष्वेव पूर्वपरिचितेष्वेव तथैवोक्तप्रका- १. 'संमतिपथमिवापन्नः' इति पाठः । २. 'आस्थानीधूर्तकैः' इति पाठः ।