पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् किंत्वसौ प्रत्यक्प्रवणतां स्वामिनो विचिन्त्य कृतकर्तव्यमिवात्मा- नं मत्वा स्वयमेव धर्मः शून्यव्यापारोऽभूत् । , शान्तिः – अथ तानुपसर्गान् गृहीत्वा महामोहो निलीय स्थितस्तेषां को वृत्तान्तः । २०३ पुरुषः नरकात्पापफलाद्भयं भजति । नाशिनः क्षयिणः पुण्यफलादपि भयं भजति । समुज्झितकामसमन्वयं त्यक्तकामनासंसर्गम् । कर्मविशेषणमेतत् । सुकृतकर्म नित्यनैमित्तिकं कर्म । कथंचनेत्येकं पदम् । कथंचिदपीत्यर्थः । मन्यते मनुते । अङ्गीकरोतीत्यर्थः । देवादिकः श्यन् ॥ ४ ॥ किंत्वसावि- त्यादि । प्रत्यक्प्रवणतां प्रत्यगात्मैव प्रवणस्तस्य भावस्तत्ता ताम् । खरूपेणाव- स्थाने उद्युञ्जानमित्यर्थः । कृतकर्तव्यमिव कर्तव्यांशः कृतो येन स कृतकर्त- व्यस्तमिवेति वाक्यालंकारे । यथा कृतकर्तव्य उदास्ते एवमुदासीनं पुरुषं दृष्ट्वा स्वयमप्युदास्ते । अयमर्थः । औदासीन्यप्रच्युतिरेव प्रवृत्तिः । औदासीन्य- प्रवृत्तिशास्त्रैकसमधिगम्यस्य धर्मस्य प्रवृत्तिरेवाधिकारी न तूदासीन एवेति भावः । अथवा काम्यकर्मफलत्यागेन नित्यनैमित्तिकानुष्ठानजनितोऽपूर्वाख्यो धर्मो विरक्तस्यान्तःकरणशुद्धिं संपाद्य ततः परं कृत्यांशाभावात्स्वतः इलथव्यापारो- नश्वराद्भ्यं भजति प्राप्नोति । 'तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते' इति श्रुतेः कर्मफलानित्यत्वाद्धेतोः समुज्झितस्त्यक्तः कामसमन्वयः फलसंबन्धो यस्मिन्नेतादृशं सुकृतकर्म कथंच केनापि प्रकारेण न मन्यते नाङ्गीक- रोति ॥ ४ ॥ काम्यं न करोति चेन्मा क्रियतां नित्याकरणे प्रत्यवायी स्वादित्याशङ्क्य नेत्याह— किंत्विति । स्वामिनः स्वात्मनः प्रत्यक्प्रवणतामात्मैकनिष्ठतां विचिन्त्य दृष्ट्वा असौ धर्मः कृतं कृत्यं वैराग्यरूपं कार्यं येन तादृशमात्मानं मत्वा स्वयमेव शून्यव्यापारोऽभूत् । व्यापाररहितोऽभूदित्यर्थः । इदमुक्तं भवति । कर्माण्यनेन त्य- ज्यन्त इति न, किंतु कर्मभिरेवायं त्यज्यते इति । न नित्याकारणे प्रत्यवायः । तथो- क्तम्–‘न कर्माणि त्यजेद्योगी त्यज्यते कर्मभिः स्वयम् । यतो मोहफलं कर्म' इति । ननु कर्मणां स्वतन्त्रफलसाधनानां कथं मनोवैमल्यहेतुत्वं अन्यहेतोरन्यत्राहेतुत्वादिति चेत् । उच्यते । संयोगपृथक्त्वन्यायेनेत्यवेहि । ‘धर्मेण पापमपनुदति' 'योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये' इति श्रुतिस्मृत्योरुक्तत्वात् । उक्तं चास्मद्गुरुभिः ‘नि- त्यादिभिराराधिताराध्यपादभगवदनुग्रहादतिविमलमानसः स्वयमेवेत्थं जगत्तत्त्वमालो- चयती'ति । अपरे त्वेवं वर्णयन्ति 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' इति वाक्येनाग्निहोत्रादीनि ज्ञानाय विधीयन्ते । नच १ 'कृतकृत्यमित्र' इति पाठः ।