पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् मनः – एवमेतत् । संप्रति हि — नार्यस्ता नवयौवना मधुकरव्याहारिणस्ते द्रुमाः प्रोन्मीलन्नव मल्लिकासुरभयो मन्दास्त एवानिलाः । अद्योदात्तविवेकमार्जिततमः स्तोमव्य लीकौन्पुन- स्त।नेतान्मृगतृष्णिकार्णवपंयः प्रायान्मनः पश्यति ॥ ३२ ॥ सरस्वती – वत्स, यद्यप्येवं तथापि गृहिणा मुहूर्तमप्यनाश्रम- - धर्मिणा न भवितव्यम् । तदद्यप्रभृति निवृत्तिरेव ते सधर्मचारिणी | १९५ देशः । ‘आत्माध्वानौ खे’ इति टिलोपाभावः ॥ ३१॥ संप्रतीत्यादि । वैरा- ग्योपदेशानन्तरं मन आह–नार्य इति । नवयौवना नार्यस्ता एवं पूर्वमनुभूता आलम्बनविभावोक्ता एव, मधुकरव्याहारिणो भ्रमरझङ्कारवन्तो दुमास्त एव, मलयमारुतास्त एव उद्दीपनविभावा उक्ताः । अद्यारिसन्समये उदात्तेन विवेकेन नित्यानित्यविषयेण मार्जित. प्रक्षालितरतमः स्तोमो निबिडान्धकारो यस्य तन्मनः । विशेषणमेतत् । व्यलीकान्मिथ्याभूतांस्तानेतान्नारीमधुकरव्याहारादीन् । अयमर्थः । पूर्वमालम्वनविभावा उद्दीपनविभावाचानुभूताः तानिमान्मनः मृगतृष्णिका- र्णवजलप्रायान्पश्यतीति वाक्यार्थः ॥ ३२ ॥ वत्स, यद्यप्येवमित्यारभ्य साम्रा- कुण्डले कर्णभूषणे किरीटं मुकुटम् एतानि धरतीति तं हरिं हरति संसारमज्ञानतत्का- र्यमसौ हरिस्तं नित्यं स्मरन् साकारस्मरणानन्तरं निराकारे मनसः सुखप्रवेश इति भावः । यथा नूतनो धनुर्वरः स्थूलमपि लक्ष्यं लक्ष्यीकर्तुमशक्नुवानोऽभ्यासपरिपाक- वशात्केशान्तरप्रोतवराटिकां लक्ष्यीकरोति तद्वदित्यर्थः ॥ ३१ ॥ नार्यस्ता इति । अद्येदानीं तावन्मृगतृष्णिकायां मरुमरीचिकायां कल्पितो योऽर्णवस्तस्य पयो जलं तत्प्रायांस्तन्मयान्मिथ्यारूपांस्तान्पूर्वदृष्टान् पुनः पश्यति । एतान् कानित्याह । ताः पूर्वपरिचिता नवयौवनास्तरुण्यो नार्यः | मधुकराणां भ्रमराणां व्याहारः संचारो यत्र एतादृशास्ते पूर्वपरिचिता द्रुमा वृक्षाः । त एव मन्दानिला वायवः । कीदृशा वायवः । प्रकर्षेणोन्मीलन्त्यो विकसन्त्यो नवा नूतना महिकारताभिः सुरभयो बहुलपरिमलाः । कीदृशं मनः । उदात्तः खेच्छाप्रवृत्तो यो विवेकस्तेन मार्जितं प्रो- ज्छितं तमःस्तोमोऽज्ञानसमूह एव व्यलीकमिन्द्रजालकं यस्य तादृशमित्यर्थः । पूर्व यथार्थतयानुभूता वनितादयोऽनुरागमुत्पादयन्ति स्म त एवेदानीं मिथ्यात्वेन परि- ज्ञाता वैराग्यहेत इति ध्वनितम् ॥ ३२ ॥ उत्पन्नविवेकस्याप्याश्रमग्रहणमावश्यक- मित्याह – वत्स यद्यपीति | गृहिणा गृहस्थेन अद्यारभ्य निवृत्तिनिर्विकारा वृत्तिः १ 'व्यलीकं पुनः' इति पाठः । २ 'र्णवजलप्रायान्' इति पाठः ।