पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् १५८ [चतुर्थोऽङ्कः राजा – भवतु । कृतमङ्गलाः प्रतिष्ठामहे । (पारिपार्श्वकं प्रति) सारथिरादिश्यतां साङ्क्रामकं रथं सज्जीकृत्वोपन॑येति । पारिपार्श्वकः यदाज्ञापयति देवः । ( इति निष्कान्तः ।) (ततः प्रविशति यथोक्तं रथमादाय सारथिः । ) सारथिः——–जीव, सज्जीकृतोऽयं रथः । तदारोहत्वायुष्मान् । ( राजा कृतमङ्गलैविधिरारोहणं नाटयति ।) सारथिः——–(रथवेगं निरूपयित्वा) आयुष्मन्, पश्य पश्य । उद्धृतपांसुपटलानुमितप्रबन्ध- धावत्खुराप्रचयचुम्बितभूमिभागाः । नुषज्यते ॥ २५ ॥ राजेयारभ्य आयुष्मान्नित्यन्तं सुगमम् । साङ्ग्रामिकः सङ्ग्रामः प्रयोजनमस्य । ‘प्रयोजनम्' इति ठक् । नाट्ये रथिनं प्रति सूतेनायुष्मच्छन्दः प्रयोक्तव्यः । ‘रथी सूतेन चायुष्मान् पूज्यः शिष्यात्मजानुजैः' इति नाटक- परिभाषा । राजेयारभ्य आयुष्मन्पश्य पश्येयन्तं सुगमम् ॥ – उद्धृतेति । उद्भू- तपांसुपटलेनोद्भूतधूलिवितानेनानुमिता तर्किता प्रवन्धेनाविच्छेदेन धावन्ति लोल- तथोक्तम्– ‘दह्यन्ते ध्मायमानानां धातूनां तु यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात्' इति । तुरं शीघ्रं गच्छन्ति ते तुरङ्गाः शरीरान्तर्वर्तिमुख्यध- मनीसंचारिणो वायबः स्यन्दनेषु देहेषु वर्तमानाः संयुज्यन्तां समाधीयन्तां यथेष्टसं- चारविधुराः क्रियन्ताम् । कीदृशा वायवः । प्रसभं हठाज्जितः पराभूतो मुख्यधमनी- संचारिणां मरुतां चण्ड उग्रो वेगो यैस्ते । एवं जितेपु वायुषु शरीरशुद्धिर्भवतीति भाव: । पदं पदमतन्ति सततं गच्छन्तीति पदातयस्तेषां समूहाः पादाता ब्रह्मवासना- विशेषाः कुन्तैरविद्याप्रहरणैनीलोत्पलानां वनमिव ककुभां दिशामष्टदलहृदयपुण्डरी- कदलानां मध्ये तत्त्वं प्रकाशयन्तः संचरन्तु । अथेत्यवधारणे । अश्ववारा अश्वाः प्रकाशरश्मयस्तान्वारयन्ति प्रकोष्ठेषु प्रापयन्ति तेऽश्ववारा: सुषुम्नायां संचारमार्गा: संचरन्तु नियम्यन्ताम् । तत्र दृष्टान्तः । असिलसत्पाणय इव । दृष्टं लोके खद्गहस्ता नियन्तारो भवन्तीति । अनेन चित्तसैर्यमुक्तम् । उक्तं च सुषुम्नाया एकत्र नियमनं मनसः स्थैर्यहेतुरिति । एवमन्यत्राप्यूह्यम् ॥ २५ ॥ पारिपार्श्वकं पार्श्वचरं सेवकन् । सांग्रामिकं संग्रामे योग्यम्। पारिपार्श्वक इत्याद्यायुष्मन्नित्यन्तं सुगमम् ॥ – उद्धृतेति । एते वाहा: वहन्ति ते वाहा अश्वा: गगनसीम्न्यन्तरिक्षे रथं वहन्ति नयन्ति । कीदृशा बाहाः । उद्भूतमुच्चलितं यत्पांसुपटलं धूलिसमूहस्तेनानुनितो ज्ञातो यः १ 'उपनयत्विति' इति पाठः | २ 'विधी रथारोहणं' इति पाठः ।