पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ प्रबोधचन्द्रोदयम् कालरात्रिकरालास्यदन्तान्तर्गतया मया । दृष्टासि सखि सैव त्वं पुनरत्रैव जन्मनि ॥ २ ॥ तदेहि गाढं परिष्वजख माम् । मैत्री – (तथा कृत्वा) *सहि, तथा विष्णुभत्तिणिब्भत्थिदप्पभा- वाए महाभैरवीए कहं दे अजवि वेवन्दि अगाई । [चतुर्थोऽङ्कः ( श्रद्धा घोरा मित्यादि पठति ।) + मैत्री–(सत्रासम्) अहो, हदासा घोलदसणा । अध ताए आगदाए किं किदम् । श्रद्धा श्येनावपातमवपत्य पदद्वये मा मादाय धर्ममपरेण करेण घोरा ।

  • सखि, तदा विष्णुभक्तिनिर्भत्सितप्रभावाया महाभैरव्याः कस्मात्ते-

ऽद्यापि वेपन्तेऽङ्गानि । अहो, हताशा घोरदर्शना । अथ तयागतया किं कृतम् । तृतीयमङ्गम्। ‘रूपं वाक्यं वितर्कवत्' इति तलक्षणात् । कालरात्रीत्यादिश्लोकः स्पष्टार्थः ॥ २ ॥ अहो हताशा घोरदर्शना । दृश्यत इति दर्शनं घोरं दर्शनं यस्याः सा | दुर्निरीक्ष्येत्यर्थः ॥ – श्येनावपातमिति । श्येनावपातं श्येनेन तुल्यमवपत्य । 'कर्तर्युपमाने' इति णमुल् । कषादिषु यथाविध्यनुप्रयोग इति सो- पसर्गस्याप्यनुप्रयोग इति ध्येयम् । मां पदद्वये आदाय गृहीला | एकेन करेण - दुःखं निवेदयति – कालरात्रीति | कालरात्रेरिव करालं भयावहमास्यं मुखं तस्गि- न्मुखे ये दन्तास्तदन्तर्गतया तदन्तः प्रविष्टया मया हे सखि, या त्वं पूर्व दृष्टा सेव त्वमत्रैव जन्मनि पुनर्दृष्टासि ॥ २ ॥ तथा कृत्वा । परिष्वज्येत्यर्थः । [मैत्री – सखि- तथा विष्णुभक्तिनिर्भत्सितप्रभावाया महाभैरव्याः कथं तेऽद्यापि वेपन्तेऽङ्गानि |] वोरामि- त्यादीति पूर्वोक्तं पद्यमिति शेषः । [ मैत्री – अहो, हताशा र्शना । अथ तयागतया किं कृतम् |] श्येनावपातमिति | सा भैरवी श्येनवदव उपरि पातः पतनं यत्र यस्यां क्रियायां यथा भवति तथा । इयेनावपातमवपत्यास्मदुपरि पतित्वा पदद्वये मामा- १ 'तदेहि परिष्वजस्ख' इति मुद्रितपुस्तकपाठः । २ 'विहुमत्तीणि मच्छिअप्प- हावाए' इति पाठः ।