पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् कापालिक:- किं विशेषेण पृच्छयंते । पश्य– विद्याधरीं वाथ सुराङ्गनां वा १२६ नागाङ्गनां वाप्यथ यक्षकन्याम् । यद्यन्ममेष्टं भुवनत्रयेऽपि [तृतीयोऽङ्कः विद्या बलात्तत्तदुपाहरामि ॥ २३ ॥ - क्षपणकः – *भो, एदं मए गणिदेण ण्णादं । जं सव्वेवि अ महामोहस्स किंकले ति । उभौ– यथाज्ञातमायुष्मता । एवमेतत् । क्षपणकः - † ता लाअकज्जं किंवि मन्तिदव्वम् । - कापालिकः – किं तत् । - - क्षपणक:- सिंत्तस्स सुदा सद्धा महालाअस्स अण्णाए आ- हलिअदु त्ति । - कापालिकः – कथय क्वासौ दास्याः पुत्री । एष तामचिरमेव विद्याबलादुपाहामि ।

  • भो, इदं मया गणितेन ज्ञातम् । यत्सर्वेऽपि वयं महामोहस्य कि-

करा इति । तहिं राजकार्य किमपि मन्त्रितव्यम् । + सत्वस सुता श्रद्धा महाराजस्याज्ञयाह्रियतामिति । यथा योगमहिम्मैव सुराया आहरणशक्तिर्दृश्यते मया एवं स्त्रीपुरुषाहरणशक्ति- रिति किमिति प्रश्नः । विद्याधरीमित्यादि । उपाहराम्यानेष्यामि ॥ २३ ॥ उभौ भिक्षुकापालिकौ । सलस्येत्यारभ्याहरामीत्यन्तेन निरोधो नाम प्रतिमुख- P स्वप्यस्ति] — विद्याधरीमिति । विद्याधरीं गन्धर्वकन्यां, सुराङ्गनां देवपलीं, नागाङ्गनां नागपली, अथ यक्षकन्यामकृतविवाहां स्वयंवरादुपाहरामीति न चित्रं, किं तु कृतबिबाहा देवपत्न्योऽप्यानेतुं शक्यन्त इति सुराङ्गनेत्यनेनोक्तम् । नागाः क्रूरास्तेषा- मप्यङ्गनां स्त्रियं, यक्षास्ततोऽप्यतिकठिनास्तेषामपि कन्याम् । किंबहुना भुवननयेऽपि यद्यन्ममेष्टं तत्तदुपाहरामीति योजना ॥ २३ ॥ [क्षप — भोः इदं मयां गणितेन ज्ञातम् । यत्सर्वे वयं महामोहस्य किंकरा: 1] [क्षप–तद्वाजकार्य किमपि मन्त्र- , १ ‘पृच्छसि' इति पाठः । २ 'सव्वे अह्मे' इति पाठ: । ३ 'धम्मस्स' इति पाठः ।