पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ प्रबोधचन्द्रोदयम् महामोहः – तद्भवतु । खागारमेव प्रविशामः । - [द्वितीयोऽङ्कः ( इति निष्क्रान्ताः सर्वे ।) इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके द्वितीयोऽङ्कः ॥ २ ॥ प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥' श्रद्धानाम विश्वासः । निष्कान्ताः सर्वे ॥ इति श्रीमद्राजाधिराजपरमेश्वरश्रीवीरप्रतापश्रीकृष्णरायमहाराजसा- म्राज्यधुरन्धरश्रीसाल्वतिम्मदण्डनायकभागिनेयनाण्डिल्लगो- पमन्त्रिशेखरविरचितायां प्रबोधचन्द्रोदयव्याख्यायां चन्द्रिकासमाख्यायां द्वितीयोऽङ्कः ॥ २ ॥ भर्तुः प्रकाशे एवं प्रवृत्तेन लज्जामि ] वासागारन् । निवासगृहमित्यर्थः ॥ इति श्रीप्रवोधचन्द्रोदयव्याख्याने प्रकाशाख्ये द्वितीयोऽङ्कः समाप्तः ॥ २ ॥ १ : 'वासागारमेव' इति पाठः ।