पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७५ ) दृष्टया, न च तौ वासनायाः फलभूतौ भवितुमर्हतः । ४।३१ भाष्ये 'अन्धो मणिमविध्यदि'त्यादिः श्लोको बौद्धं प्रत्युपहासपरतया भिक्षुणा व्याख्यातः । यतो हि बौद्धैरपि ज्ञानस्यानन्त्यं स्वीक्रियते, अतो भिक्षुव्याख्याऽप्रामाणिकीति । भास्वतीकारः स्वामी हरिहरानन्दारण्यः—–अस्याचार्यस्य आविर्भाव- तिरोभावदिवसौ यथाक्रमं ४-१२-१८६६, ११-४-१९४७ ई० चेति । गुहायां रुद्धः सन्नयं मर्त्यदेहं जहाविति । एतदनुशासनानुशासितो मठोऽद्यापि वर्तते ( बिहारराज्यान्तर्गतमधुपुरनगरे ) । वंगीयोऽयम् । सांख्यं योगं चाश्रित्य यतिवरेणानेन बहवो ग्रन्थाः प्रणीता वंगादिभाषासु' । कापिलाश्रमीयपातञ्जलयोगदर्शननामधेयः सुप्रसिद्धो ग्रन्थ एतत्कृती विराजते, यत्र योगविद्याविषयकोऽतिसूक्ष्मो विचारोऽवलोक्यते । सांख्ययोगमतस्थापनं च अभिनवया पद्धत्या कृतम् । जडविज्ञानपद्धत्याऽपि आर्षाणि सत्यमतान्य- नेन प्रमाणीकृतानि । भास्वतीटीका खलु सँक्षिप्ता, पदबोधिनी, उपोद्घातप्रधाना, शङ्का विकल्प- हीना चेत्युक्तम् (ग्रन्थादौ ) । योगभाष्यार्थ एवात्र न्यायेन विशदीकृतः । न परमतखण्डने ग्रन्थकृता प्रयतितमत्रेति दृश्यते । भास्वती-मन्थकारस्य बहुत्र अपूर्वा योगजा च दृष्टिर्न्यायहढाऽवलोक्यते । दिङ्मात्रमुदाह्रियते— कपिलस्य हिरण्यगर्भसंज्ञा (१ । १) । एकाग्रभूमिकस्य चेतसः तत्त्व विषयिणी प्रज्ञा संप्रज्ञानम् ( १११ ) | चितिशक्तिरनन्ता – अन्तत्वारोपणा योग्या च ( १ | २ ) । चित्तौं सान्निध्यादेव पुरुषस्य भोगापवर्गी आचरति, सान्निध्यमन्त्र एकप्रत्ययगतत्वं, न च दैशिकं सान्निध्यम् (१।४ ) । न हि पुरुषख्याति विना संस्कारस्य सम्यग् नाश: स्यात्, चित्तातिरिक्तस्य द्रव्यस्थानधिगतत्वात् (१।१६) । तमणुमात्रमात्मानम् – अणुवव्याप्तिहीनमभेद्यम् आत्मानं महदात्मानम्। अहं- बोधस्य तत्र अहंकृतिरूपायाः संकुचितवृत्तेरभावात् तस्य महदिति संज्ञा, न तु बृहत्त्वात् ( १ । ३६ ) । न चाविद्याऽनिर्वचनीया, किन्तु अतद्रूपप्रतिष्ठं मिथ्याज्ञानमित्यस्या निर्वचनम् ( २५ ) । चित्तप्रलयस्तु परवैराग्यमन्तरेण न भवति । पर- श्र १. परभक्तिसूत्रम्, सांख्य तत्त्वालोकः, शिवोक्तयोगयुक्तिः, योगकारिका, पञ्च- शिखादीनां सांख्यसूत्रम्, श्रुतिसारः, शान्तिदेवकृतबोधिचर्यावतारग्रन्थस्य भाषान्तर- करणम्, धर्मंपदग्रन्थस्य भाषान्तरकरणम्, The Samkhya Catechism; कमंतत्व ( वंगभाषामयो ग्रन्थः ) । S 1 SE