पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयं प्रकरणाम् व्यासभाष्यम्, तद्व्याख्यानानि च योगभाष्यम्, तत्प्रणेता च - योगभाष्यमिदं सांख्य प्रवचनभाष्यं व्यास- भाष्यं चेत्युच्यते । सांख्यप्रवचनेति शब्देनेदं ज्ञायते यदिदं शास्त्रम पि सांख्य विद्याया एकदेश एव । दृष्टिरियं प्राक प्ररञ्चिता । योगजनितप्रज्ञया सांख्यीयानां पदार्थानां साक्षात्कारो भवति, योगसिद्धेन कपिलेन सांख्य विद्यादौ प्रोता चेति कृत्वा योगशास्त्रं सांख्यशास्त्रान्तर्गत मेवेति निर्णीयतेऽस्माभिः । व्यासेन रचितत्वात् व्यासभाष्यमिति विज्ञायते । कोऽयं व्यासः, किन्तस्य नाम ( यतो हि पुराणेषु बहूनि व्यासनामानि श्रूयन्ते ) इति प्रश्न उदेति । पूर्वा चार्यास्तु कृष्णद्वैपायनो व्यास एवास्य प्रणेतेत्यभिदधुः । यथाह वाचस्पतिः- 'वेदव्य सेन भाषिते भाष्ये' ( तत्त्ववैशारद्यारम्भे) । भिक्षुरपि मतमिदं पुष्णाति, अत एव तेन 'वेदव्यासमुनीन्द्र बुद्धि खनितः' 'सर्ववेदार्थसारोऽत्र वेदव्यासेन भाषित' इत्यादीनि वाक्यान्युक्तानि (योगवार्त्तिकारम्भे ) । आधुनिका गवेषकास्तु नेदं मतमुररीकुर्वन्ति । ते वदन्ति – कृष्णद्वैपायन- काले विज्ञानवादादीनामसत्त्वात् न सोऽस्य भाष्यस्य कर्ता भवितुमर्हति । 'ग्रन्थेऽस्मिन् अर्वाचीनबौद्धादिवादखण्डनात् नामतस्तद्वा दोल्लेखनाच्च ग्रन्थो-यमर्वाक का लिकेन केनचिद् व्यासोपाधिकेन योगविद्याविशारदेन रचित इत्येव युक्तं मतम् । एते खलु योगभाष्यभाषाया निकृष्टत्वम् ( महाभारता- पेक्षया ) अभिदधुः । वस्तुतो व्यासभाष्ये बौद्धमतानि बौद्धसम्प्रदायनामभिः बौद्धव्यवहृतपारिभाषिकशब्दैः सहोक्तानि, खण्डितानि चेति निश्चप्रचम् । बौद्ध ग्रन्थसदृशी भाषाऽप्यत्र बहुत्र लक्ष्यते । अतो बौद्धकाले यो व्यासपदवीयुत आसीत् तस्येयं कृतिरिति कथनं नासमीचीनं भवति । अस्माकमध्येषैव दृष्टिः। पूर्वोक्तमतसमीक्षा - एवं सत्यपि प्रश्नोऽयं जागर्ति यदि नाम व्यास- पदवीभूषितेन व्यासपरम्परासिद्धेन केनापीदं भाष्यं विरचितमिति कथ्यते, तर्हि इदं वैष्णवादिसर्वसम्प्रदायसाधारणं भवेदेव सर्वसम्प्रदायैरेकवाक्यतया व्यासप्रामाण्याभ्युपगमात् । यतो हि नेदं भाष्यं वैष्णवादिभिः प्रमाणत्वे- १. श्री गुरुपदहालदारमहोदयः कृष्णद्वैपायनव्यासप्रणीतमिदं भाष्यमिति मन्यते (व्याकरणदर्शनेर इतिहासनामा बंगभाषामयो ग्रन्थो द्रष्टव्यः ) । शांकरभाष्य- विवरण- सम्पादकानां मतमपोदमेव । 1