पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५१ ) यशोविजयकृता योगसूत्रवृत्तिः— वृत्तिरियं श्रीजैन-आत्मानन्दसभातः ( भावनगरतः ) प्रकाशिता । अस्यां वृत्तौ २७ सूत्राण्येव व्याख्यातानि- प्रथमपादे–२, ११, १६, १८, १६, २६, ३३, ३४, ४६, ४६ सूत्राणि । द्वितीयपादे–१, ४, ६, १०, १३, १५, १६, ३१, ३२, ५५ । तृतीयपादे- ५५ । चतुर्थेगदे – १२, १४, १८, २३, ३१, ३३ । , अत्र सूत्रशब्दान् अधिकृत्य तेषां संगतिश्च प्रायेण विचारिता (द्र० ११२) । क्वचिच्च दोषा आविष्कृताः । यथा — विकल्प निद्रास्मृतीनां प्रमाणे विपर्यये च अन्तर्भावो भवति, अतो द्वितयी चित्तवृत्तिरित्येव वक्तव्यमिति । क्वचित् सांख्यदृष्टिः खण्डिता – यथा ४|१८ वृत्तौ । क्वचिच्च जैनक्रियाश्रयेण योगमतं विचारितम्, (द्र० १/१६, १/१८, २/३१ वृत्तिः) । २।१६ वृत्तौ योग सम्मतः सत्कार्यवादी दूषितः । २१५५ वृत्तौ उक्तं यद् योगसम्मता इन्द्रियाणां परमा वश्यता न चित्तनिरोधेन भवति, प्रत्युत ज्ञानेनैव । ३।५५ वृत्तौ उक्त यज् जैननये चेतनमपि उत्पादव्ययप्रौव्यधर्मयुक्तमिति । ४ । १४ वृत्तौ उक्तं यत् जैननयदृष्ट्यैत्र सांख्यीयं मतं समीचीनं भवति । टीकाकारो यशोविजयो नैकग्रन्थकारी जैनसंप्रदाये प्रसिद्धः प्रमाणपुरुषः । अयं विक्रम संवत् १७-१८ शतके प्रादुबभूवेति ज्ञायते । योगसूत्र व्याख्यान्तराणि - अन्यान्यपि योगसूत्रव्याख्यानानि सन्ति । एतेषां व्याख्यानानामेका सूची राजेन्द्रलालमित्र सम्पादित-योगदर्शनग्रन्थतो ग्रन्थान्तरतश्च प्रस्तूयते । इमानि अमुद्रितानि व्याख्यानानि, कानिचन तु मुद्रितानि, तान्यपि न गम्भीरार्थप्रकाशकानीति कृत्वा ग्रन्थविस्तरभयाच् च न विशिष्टं विवरणं दीयते । अपूर्णेयं सूत्रीति विज्ञेया । १ - उदयशंकररचितयोगसूत्रवृत्तिः । २ - उमापतिकृतयोगसूत्रवृत्तिः । ३ – गणेश दीक्षितकृत-पातञ्जलवृत्तिः । - ४- ज्ञानानन्दकृतयोगसूत्र विवृतिः । ५ – नारायणभिक्षुकृतयोगसूत्रगूढार्थद्योतिका ( १६०० ई० ) । ६ – भवदेवकृत-पातञ्जलीयाभिनवभाष्यम् । ७ – भव देवकृत — योगसूत्रवृत्तिटिप्पणम् । ८ – महादेवकृत - योगसूत्रवृत्तिः ( १६३० ई० ) । 8- रामानुजकृत योगसूत्रभाष्यम् ।. १० – वृन्दावन शुक्लकृत-योगसूत्रवृत्तिः । ११ – शिवशंकरकृत-योगवृत्तिः ।