पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बासनोफलम् ४|११ वासनाभिव्यक्तिः ४/५ वासनाया अभावः ४|११ वासनालम्बनम् ४|११ वासनाश्रयः ४|११ वासनाहेतु: ४|११ विकरणभाषः ३२४८ पातञ्जलयोगसूत्रभाष्यानुक्रमणो विनेयः २।३८ विन्ध्यः ११७ विकल्पः ११६, १९४२-४३ विकल्पः ( क्लिष्टोक्लिष्ट) १।६ विकल्पज्ञानबलम् ४१४ विकारनित्यत्वम् २।२३ विकारसंज्ञा ३।१२ विक्षिप्तचित्रम् ११३१-३२ विक्षिप्तभूमिः १११ विक्षेपः १।३०-३२ विक्षेपसहभूः ११३१ विचार: १।१७ विचारानुगतः १११ विच्छिन्नक्लेशः २४ विज्ञानम् ( चैत्तिकम् ) ११३०, ३१३४ विज्ञानधर्म: ९४२ विज्ञानविसहचरः ४११४ वितर्क ( समाधिः ) ११२७ वितर्का: २३३-३४ वितृष्णा १११५ विदेहधारणा कल्पिता ३।४३ विदेहलयः १११६, ३१२६ विद्या १११४, २(४-५ विद्याविपरीतम् २५ विधारणम् १३४ विनाश: ४१२ विनियोगः ३६ विषययंज्ञानम् २१२४ विपर्ययः ११६, १८ विपर्यासगन्धः ११४५ विपाकः १२४, २११३, ४८ विपाकहेतुः ३।१८ वियोगः २।२३ २०१ PARTE वियोगकारणम् २२८ विरामप्रत्ययः १११८ विवेकख्याति: ११२, २१२६, २१२५ विवेक छिद्रः ४२७ विवेकजज्ञानम् ३४६, ३५२, ३५४ विवेकनिम्नम ( चित्तम ) ४२६ विशेषः १२२, २११६, विशेष: ( धर्मः ) १७, ३१४४, ३।४७ विशेषदर्शनम् ४२५ विशेषप्रतिपत्तिः १।२५ विशेषगापरामृष्ठः ( पुरुष: ) २१२० विशोका १३६ विशोका सिद्धिः ३९४६ विषयः ११४३, १४५, २१२०, २१५०, ४१४,४१८ विषयवती प्रवृत्तिः १।३५ विषयवती विशोका १।३६ वीतराग-विषयं चित्तम् ११३७ वीरासनम् २।४६ वीर्यम् १२०, २१३८ वृत्तिः ११५-६, १११०, ३४३, ३१४७, ४११० बृत्तिनिरोधः ११२