पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० योग्यता २१५३ योग्यतावच्छिन्ता ( शक्ति: ) ३१४ योजनम् ३।२६ रक्तः २१४, ३११३ रजः २११७, २११८, ४।३१ रजस्तमसो ११२, ३।३५, ३४३ रश्मिः ३।४२ पातञ्जलयोगसूत्रभाष्यानुक्रमणी रसतन्मात्रम् १९४५, २११९ रसायनम् ३१५१, ४११ रागः २१७ रागद्वेषौ २१५५, ४११ रूपम् २१२८, ३४४, ४७१३ रूपतन्मात्रम् १९४५, २११९ रूपसंवित् १३५ रूपातिशया: २११५, ३११३ रोगः २।१५ लक्षणम् १।४३ लक्षणपरिणामः ३।१३, ३१५ लघिमा ३/४५ लघुता ३।४२ लघुतूलसमापत्तिः ३/४२ लवणोदधिः ३।२६ लावण्यम् ३/४६ लिङ्गम् ३/१३, ३/४१ लिङ्गमात्रम १४५, २११६ लोक: १४३, ३२५ लोकप्रत्यक्षम् १९४६ लोकसंस्थानम् ३।२६ लोभः २७, २१४, २३४ लौल्यम् २।१५ वक्ता १/७ बज्रसंहननम् २।४६ वमनम १३४ वर्ण: ( उच्चारितः ) ३१७ वर्तमानः २/१६, ३/१३ वर्तमानभावः ३।१५ वर्षम् ३।२६ वशित्वम् ३/४५ घशीकारः ( चित्तस्य ) १/४० वशीकारसंज्ञा ( वैराग्यम् ) १/१५ वश्यता २५५ वस्तु ४/१०-१२, ४/१४-१६ वस्तुपतितः ३५२ वस्तुप्रत्यभिज्ञानम् ३।१४ वस्तुरूपम् ४/१६ वस्तुशून्यः १/६, ३/५२ वस्तु सतत्व २५ वस्तुसमाहारः ३५२ वस्तुसाम्यम् ४/१५ वस्तुस्वरूपम् ४|१४ वाक् २/२६, २।३० वाक्यवृत्तिः ३।१७ वाचकत्वम् १/२७-२८ वाच्यवाचकत्वम् १।२७ वातपित्तश्लेष्माणः ३२६ वान्तावलेही २ | ३३ वायुः ३/४४-४५, २/१६ वायुबल: ३।२४ वार्तासिद्धिः ३।३६ वाषंगण्यः ३/५३ घासना २६, २११२, २११५, २१२४, ३।१८, ४/५ वासनानन्तर्यम् ४६ बासनानादित्वम् २१३, ४११०, ४२४