पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ पा. ४ सू. ११ ] पातन्जलयोगसूत्रम् तच्च धर्मादिनिमित्तापेक्षम् । निमित्तं च द्विविधम् - बाह्यमाध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि । चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम् । तथा चोक्तम्-ये चैते मैत्र्यादयो ध्यायिनां विहारास्ते बाह्यसाधननिरनुग्रहात्मानः प्रकृष्टं धर्ममभिनिर्वर्तयन्ति । तयोर्मानसं बलीयः । कथम् ? ज्ञानवैराग्ये केनातिशय्येते ? दण्डकारण्यं च चित्त- बलव्यतिरेकेण कः शारीरेण कर्मणा शून्यं कर्तुमुत्सहेत ? समुद्रमगस्त्यवद्वा पिबेत ? ॥ १० ॥ हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ ११ ॥ हेतुर्धर्मात्सुखमधर्मादुःखं सुखाद्रागो दुःखावोषस्ततश्च प्रयत्नस्तेन मनसा वाचा कायेन वा परिस्पन्दमानः परमनुगृह्णात्युपहन्ति वा । ततः पुनर्धर्माधर्मों सुखदुःखे रागद्वो पाविति प्रवृत्तमिदं पडरं संसारचक्रम् । अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानामित्येष हेतुः । फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, नह्यपूर्वोपजनः । मनस्तु साधि- कारमाश्रयो वासनानाम् । न ह्यवसिताधिकारे मनसि निराश्रया वासनाः स्यादेतत् – चित्तमात्राधीनाया वृत्तेः सङ्कोचविकासौ कुतः कादाचित्का- वित्यत आह - तच्च चित्तं धर्मादिनिमित्तापेक्षम् । वृत्तौ निमित्तं विभजते- निमित्तं चेति । आदिग्रहणेनेन्द्रियधनादयो गृह्यन्ते । श्रद्धादीति । अत्रापि वीर्यस्मृत्यादयो गृह्यन्ते । आन्तरत्वे संमतिमाचार्या- णामाह-तथा चोक्तम् । विहारो व्यापारः। प्रकृष्टं शुक्लम् । तयोर्वाह्याभ्यन्तर- योर्मध्ये । ज्ञानवैराग्ये तजनिती धर्मों केन बाह्यसाध्येन धर्मेणातिशय्येते अभिभूयेते । ज्ञानवैराग्यजावेव धर्मी तमभिभवतः, बीजभावादपनयत इत्यर्थः । अत्रैव सुप्रसिद्धमुदाहरणमाह – दण्डकारण्यमिति ॥ १० ॥ अथैताश्चित्तवृत्तयो वासनाश्चानादयश्चेत्कथमासामुच्छेदः । न खलु चिति- शक्तिरनादिरुच्छिद्यत इत्यत आह - हेतुफलाश्रयालम्बनैः संगृहीतत्वा- देषामभावे तदभावः । अनादेरपि समुच्छेदो दृष्टः । तद्यथाऽनागतत्वस्येति सव्यभिचारत्वादसाधनम् । चितिशक्तिस्तु विनाशकारणाभावान्न विनश्यति, न त्वनादित्वात् । उक्तं च वासनानामनादीनामपि समुच्छेदे कारणं सूत्रेणेति । अनुग्रहोपघातावपि धर्माधर्मादिनिमित्तमुपलक्षयतः । तेन सुरापानादयोऽपि संगृ- होता भवन्ति । नेत्री नायिका । अत्रैव हेतुमाह- मूलमिति । प्रत्युत्पन्नता